Aug 1, 2007

PuruSha Sooktam - III


पुरुषः सूक्तं ( Purushha Sooktam )  For Shiva.

ॐ सहस्राशीर्षा पुरुषः सहस्राक्षः सहस्रापात्
सा भूमिं विश्वतो वृत्वा अत्यातिष्ठददशाङगुलम १


पुरुषा एवेदगुं सर्वम् यदभूतं यच्छ भव्यम्
उतामृतत्वस्येशानः यदञेनातिरोहति २


एतावानस्य महिमा अतो ज्यायागांश्र्च पूरुषः
पादोऽस्य विश्वा भूतानी त्रिपाद्स्यामृतं दिवि 3 


त्रिपादूर्ध्व उदैत्पुरुषः पादोऽस्येहाभवात्पुनः
ततो विश्र्वङव्यक्रार्मत साशनानशने अभि 4 


तस्माद्विराडजायत विराजो अधि पूरुषः
स जातो अत्यरिच्यत पश्चादभूमि मथो पुरः 5


यत्पुरुषेण हविषा देवा यज्ञमतन्वत
वसन्तो अस्यासीदाज्यम् ग्रीष्म इध्मश्शरध्दविः 6


सप्तास्यासन परिधयः त्रिस्सप्ता समिधः कृताः
देवा यद्याज्ञं तन्वानाः अबन्धन् पुरुषं पशुम्

तं यज्ञं बर्हिषि प्रौक्षन् पुरुषं जातमग्रतः
तेन देवा अयज्नत साध्या ऋषयस्च ये 7 


तस्माद्यज्ञात्सर्वहुतः संभृतं पृषदाज्यम
पशूगुंस्तागंश्चाक्रे वायव्यान् आरण्यान ग्राम्याश्चये 8 



तस्माद्यज्ञात्सर्वहुतः ऋचः सामानी जज्ञिरे
छ्न्दाँगसि जज्ञिरे तस्मात् यजुस्तस्मादजायत 9 



तस्माद्श्र्वा अजायन्त ये के चोभयाद्तः
गावो ह जज्ञिरे तस्मात् तस्माज्जाता अजावयः १०


यत्पुरुषं व्यदधुः कतिधा व्यकल्पयन्
मुखं किमस्य को बाहू कावूरू पादावुच्येते ११ 



ब्राह्मणोस्य मुखमासीत् बाहू राजन्यः कृतः
उरू तदस्य यद्वैश्यः पद्भ्यां शूद्रो अजायत १२

 
चंद्रमा मनसो जातः चक्षोः सूर्यो अजायत
मुखादिन्द्रश्चाग्निस्च प्रानाद्वायुरजायत १३


नाभ्या आसीदन्त्तरिक्षाम् शीर्ष्णो द्यौः समवर्तत
पद्भ्यां भूमिर्दिशः श्रोत्रात् तथा लोकांगा अकल्पयन् १४


वेदाहमेतं पुरुषं महानतम.ह आदित्यावार्नाम तमासस्तु पारे
सर्वानी रूपानी विचित्य धीर्हा नामानी क्रित्वाभिवादंह यदास्ते १५ 


धाता पुरस्ताद्यमुदाजहार शक्रः प्रविद्वान् प्रदिशश्चतस्त्रः
तमेवं विद्यानमृत इह भवति नान्यः पन्थायनाय विद्यते १६ 



यज्ञेन यज्ञमयजन्त देवाः तानि धर्माणि प्रथमान्यासन्
ते ह नाकं महिमानः सचन्ते यत्र पूर्वे साध्याः सन्ति देवाः १७


ॐ श्री रुद्राय नमः पुरुषसुक्तां स्नानं समर्पयामि

बलाय श्रीयै यशसेनध्याय अमृताभिषेको अस्तु ।
शान्तिः पुष्टिः तुष्टिश्र्चास्तु ॥

ॐ श्री पिनाकिने नमः महा अभिषेक स्नानं समर्पयामी

ॐ नमः शिवाय ! स्नानंतरे अचमनियँ समर्पयामि

Let water flow at the altar and ring the bell while chanting.

ॐ नमः शिवाय!  

Sianala, Montreal, July , 2007

No comments: