Showing posts with label Astrology - Mantra - नवग्रह स्तोत्रम. Show all posts
Showing posts with label Astrology - Mantra - नवग्रह स्तोत्रम. Show all posts

Jan 19, 2019

नवग्रह स्तोत्रम



आचमनः

ॐ अच्युताया नमः  / स्वाहा !
ॐ अनन्ताय नमः  /  स्वाहा !
ॐ गोविन्दाय नमः  / स्वाहा !

गणपति ध्यानं 

शुक्लाम्बरधरं  विष्णुं शशिवर्नाम चतुर्भुजं
प्रसन्नवदनं ध्यायेत सर्वा विघ्नोपशंताये !  

नवग्रह ध्यानश्लोकम्  
आदित्याय च सोमाय मङ्गलाय बुधाय च ।
गुरु शुक्र शनिभ्यश्च राहवे केतवे नमः ॥
रविः
जपाकुसुम सङ्काशं काश्यपेयं महाद्युतिम् ।

तमोरियं सर्व पापघ्नं प्रणतोस्मि दिवाकरम् ॥

चन्द्रः
दथिशज्ञ तुषाराभं क्षीरार्णव समुद्भवम् ।

नमामि शशिनं सोमं शम्भोर्-मकुट भूषणम् ॥

कुजः
धरणी गर्भ सम्भूतं विद्युत्कान्ति समप्रभम् ।
कुमारं शक्ति हस्तं तं मङ्गलं प्रणमाम्यहम् ॥
बुधः
प्रियङ्गु कलिकाश्यामं रूपेणा प्रतिमं बुधम् ।
सौम्यं सत्व गुणोपेतं तं बुधं प्रणमाम्यहम् ॥
गुरुः
देवानां च ऋषीणां च गुरुं काञ्चन सन्निभम् ।
बुद्धिमन्तं त्रिलोकेशं तं नमामि बृहस्पतिम् ॥
शुक्रः
हिमकुन्द मृणालाभं दैत्यानं परमं गुरुम् ।
सर्वशास्त्र प्रवक्तारं भार्गवं प्रणमाम्यहम् ॥
शनिः
नीलाञ्जन समाभासं रविपुत्रं यमाग्रजम् ।
छाया मार्ताण्ड सम्भूतं तं नमामि शनैश्चरम् ॥
राहुः
अर्थकायं महावीरं चन्द्रादित्य विमर्धनम् ।
सिंहिका गर्भ सम्भूतं तं राहुं प्रणमाम्यहम् ॥
केतुः
फलास पुष्प सङ्काशं तारकाग्रहमस्तकम् ।
रौद्रं रौद्रात्मकं घोरं तं केतुं प्रणमाम्यहम् ॥
फलश्रुतिः
इति व्यास मुखोद्गीतं यः पठेत्सु समाहितः ।
दिवा वा यदि वा रात्रौ विघ्न शान्तिर्भविष्यति ॥
नर नारी नृपाणां च भवे द्दुस्वप्ननाशनम् ।
ऐश्वर्यमतुलं तेषामारोग्यं पुष्टि वर्धनम् ॥
ग्रह नक्षत्रजाः पीडा स्तस्कराग्नि समुद्भवाः ।
तास्सर्वाः प्रशमं यान्ति व्यासो ब्रूते नसंशयः ॥