Showing posts with label Spiritual-पितृ पक्ष-तर्पण. Show all posts
Showing posts with label Spiritual-पितृ पक्ष-तर्पण. Show all posts

Jan 30, 2019

पितृ पक्ष-तर्पण

ॐ 
पितृ तर्पण : लघु पितृ तर्पणं।                                    
पितृ पक्ष:  २०१९ : १३ Sep २०१९ to २९ Sep  २०१९

सामग्री : कलश, थाली, एक कटोरी काला तिल, एक कटोरी अक्षत, अक्षत, हल्दी, जल, दर्ब घांस, पवित्रं।
दक्षिण दिशा।

शरीर शुद्धि |

गङ्गेच यमुने चैव गोदावरी सरस्वति ।
नर्मदा सिन्धु कावेरी जलेऽस्मिन् संनिधिं कुरु ॥

आत्मा  शुद्धि | 


अपवित्रः पवित्रो  वा  सर्वावस्थांे गतो‌உपिवा  | 

यः स्मरेत पुण्डरीकाक्षं  स  बाह्याभ्यन्तर  श्शुचिः ||
पुण्डरीकाक्ष  पुण्डरीकाक्ष  पुण्डरीकाक्षाय  नमः  |

आचमनः

ॐ अच्युताया नमः / स्वाहा !
ॐ अनन्ताय नमः  /  स्वाहा !
ॐ गोविन्दाय नमः  / स्वाहा !

गणपति ध्यानं

शुक्लाम्बरधरं विष्णुं शशिवर्नाम चतुर्भुजं
प्रसन्नवदनं ध्यायेत सर्वा विघ्नोपशंताये ! 

ॐ ॐ ॐ

संकल्पं:

शुभे  शोभने,  अभ्युदय मुहूर्ते, श्री महाविष्णो राज्ञया,  प्रवर्त मानस्य,  अद्य ब्रह्मण, द्वितीय परार्थे, श्वेतवराह  कल्पे,

वैवश्वत  मन्वन्तरे, कलियुगे, प्रथम पादे, ..... .

अस्मिन वर्तमान व्यावहारिक, चान्द्रमान……

संवत्सरे। ......…..........विलम्बी ( up to Apr 2019), विकरी (From May 2019).
अयने……………….उत्तरायने From 14th Makara S to 16th July Karka S, दक्षिणायने।
ऋते ………………. शिशिरा    (वसंत /ग्रीष्म /वर्षा /शरद /हेमन्त). 
मासे………………..(पौसय 7th Jan 2019/माघा 5th Feb /फाल्गुना 7th Mar /चैत्रा 6th Apr /वैशाखा 5th
May /जयेष्ठा 4th June /अषाढ़ 4th July /श्रवणा 2nd Aug /भाद्रपद 31st Aug/अश्विन 29th Sep /कार्तिक 29th Oct/ मार्गशिरा 27th Nov/पौसय 27th Dec 2019). 
पक्षे ………………. शुक्ला / कृष्ण
तिथौ……………… 
वासरे …………….. (इन्दुवासरे /भौमवासरे /सौम्यवासरे /गुरुवासरे /शुक्रवासरे /शनिवासरे/भानुवासरे )
नक्षत्र ……………… 
योग ……………….. 
करण ……………… 

श्रीमान………………गोत्रः ………………..अपसव्य

पितृ पक्षे यथा शक्ति पितृ तर्पणं  करिष्ये

दिव्य  पितृ तर्पणं 

ॐ अग्निं स्वधा नमस्तर्पयामि |  
ॐ सोमं स्वधा नमस्तर्पयामि |
ॐ यमं स्वधा नमस्तर्पयामि | 
ॐ आर्यमण स्वधा नमस्तर्पयामि | 
ॐ चित्रगुप्तं स्वधा नमस्तर्पयामि |  

आवाहनं |

ॐ माता पितृभ्यां नमः | 

अस्मिन कूर्चे | 


मम  वर्गद्वय पितृन आवाहयामि स्थापयामि ||  



आसनं | 

ॐ माता पितृभ्यां नमः | 

वर्गद्वय पितृन आसनं समर्पयामि | 

इदं तिलोदक सकला-राधनैः स्वर्चीतं || 

तर्पणं:
-------- गोत्रः  अस्मत्पिता ------------(पिता का पूरा नाम ) स्वधा नमस्-तर्पयामि
-------- गोत्रः  अस्मत्पिता ------------(पिता का पूरा नाम ) स्वधा नमस्-तर्पयामि
-------- गोत्रः  अस्मत्पिता ------------(पिता का पूरा नाम ) स्वधा नमस्-तर्पयामि

---------गोत्रः  अस्मन्माता------------(माता का पूरा नाम ) स्वधा  नमस्-तर्पयामि
---------गोत्रः  अस्मन्माता------------(माता का पूरा नाम ) स्वधा  नमस्-तर्पयामि
---------गोत्रः  अस्मन्माता------------(माता का पूरा नाम ) स्वधा  नमस्-तर्पयामि

तर्पणं:

ॐ मम सर्व जन्मेषु पितरः  स्वधा नमस्-तर्पयामि | स्वधा नमस्-तर्पयामि | स्वधा नमस्-तर्पयामि |

ॐ मम सर्व जन्मेषु पितामहाः  स्वधा  नमस्-तर्पयामि | स्वधा  नमस्-तर्पयामि | स्वधा  नमस्-तर्पयामि |

ॐ मम सर्व जन्मेषु प्रपितामहाः  स्वधा  नमस्-तर्पयामि | स्वधा  नमस्-तर्पयामि | स्वधा  नमस्-तर्पयामि |


ॐ मम सर्व जन्मेषु पितामहिः स्वधा  नमस्-तर्पयामि | स्वधा  नमस्-तर्पयामि | स्वधा  नमस्-तर्पयामि |


ॐ मम सर्व जन्मेषु प्रपितामहिः  स्वधा  नमस्-तर्पयामि | स्वधा  नमस्-तर्पयामि | स्वधा  नमस्-तर्पयामि |


ॐ मम सर्व जन्मेषु मातरः   स्वधा  नमस्-तर्पयामि | स्वधा  नमस्-तर्पयामि | स्वधा  नमस्-तर्पयामि |


ॐ मम सर्व जन्मेषु मातामहिः  स्वधा  नमस्-तर्पयामि | स्वधा  नमस्-तर्पयामि | स्वधा  नमस्-तर्पयामि |


ॐ मम सर्व जन्मेषु मातृः मातामहिः  स्वधा  नमस्-तर्पयामि | स्वधा  नमस्-तर्पयामि | स्वधा  नमस्-तर्पयामि |


ॐ मम सर्व जन्मेषु माता-महं स्वधा  नमस्-तर्पयामि | स्वधा  नमस्-तर्पयामि | स्वधा  नमस्-तर्पयामि |


ॐ मम सर्व जन्मेषु मातुः पिता-महं स्वधा  नमस्-तर्पयामि | स्वधा  नमस्-तर्पयामि | स्वधा  नमस्-तर्पयामि |


ॐ मम सर्व जन्मेषु मातुः माता-महं स्वधा  नमस्-तर्पयामि | स्वधा  नमस्-तर्पयामि | स्वधा  नमस्-तर्पयामि |


ॐ ज्ञाता -ज्ञात पितृं स्वधा नमस्-तर्पयामि | 

ॐ ज्ञाता -ज्ञात पितृं स्वधा नमस्-तर्पयामि | 
ॐ ज्ञाता -ज्ञात पितृं स्वधा नमस्-तर्पयामि | 

प्रार्थनां | 

मया
  धर्मराजाय  मृत्युवे चांतकायचा | 
वैवस्वताय कालाय सर्व भूता क्षयाय चा || 

नारायणा  सुर-श्रेष्ट सर्व लक्ष्मि-कण्थ जनार्दन | 

अनेन  तर्पेन नाथ प्रेत मोक्ष प्रदो भव || 

विसर्जनं | 

ॐ माता पितृभ्यां नमः | 

अस्मात कूर्चात वर्गद्वय पितृन यथास्थानं प्रतिष्टापयामि | 


समर्पणं | 

अनेन पितृ तर्पणाख्येन कर्मना भगवान महेश्वराः प्रीयतां |

सव्य 

आचमनः 

ॐ अच्युताया नमः / स्वाहा !
ॐ अनन्ताय नमः  /  स्वाहा !
ॐ गोविन्दाय नमः  / स्वाहा !

ॐ