Showing posts with label Atharva Shirsha. Show all posts
Showing posts with label Atharva Shirsha. Show all posts

Jun 13, 2020

अथर्व षीर्षम्


गणपति अथर्व षीर्षम् (गणपत्यथर्वषीर्षोपनिषत्) 

शान्ति पाठः  

द्रं कर्णे'भिः शृणुयाम' देवाः | 
द्रं प'श्येमाक्षभिर्यज'त्राः | 
स्थिरैरङ्गै''स्तुष्ठुवाग्^ं स'स्तनूभिः' | 
व्यशे'म देवहि'तं यदायुः' | 
स्वस्ति इन्द्रो' वृद्धश्र'वाः | 
स्वस्ति नः' पूषा विश्ववे'दाः | 
स्वस्ति स्तार्क्ष्यो अरि'ष्टनेमिः | 
स्वस्ति नो बृस्पति'र्दधातु ‖

ॐ शान्तिः शान्तिः शान्तिः' ‖


स्वरूप  तत्वम 

ॐ नम'स्ते णप'तये | 
त्वमेप्रत्यक्षं तत्त्व'मसि | 
त्वमेकेलं कर्ता'ऽसि | 
त्वमेकेलं धर्ता'ऽसि | 
त्वमेकेलं हर्ता'ऽसि | 
त्वमेव सर्वं खल्विदं' ब्रह्मासि | 
त्वं साक्षादात्मा'ऽसि नित्यम् ‖ 1 ‖

ऋ'तं च्मि | स'त्यं च्मि ‖ 2 ‖ 


त्वं माम् | 
अव' क्तारम्'' | 
अव' श्रोतारम्'' | 
अव' दातारम्'' | 
अव' धातारम्'' | 
अवानूचानम'व शिष्यम् | 
अव' श्चात्ता''त् | 
अव' पुरस्ता''त् | 
अवोत्तरात्ता''त् | 
अव' क्षिणात्ता''त् | 
अव' चोर्ध्वात्ता''त् | 
अवारात्ता''त् | 
सर्वतो मां पाहि पाहि' सन्तात् ‖ 3 ‖

त्वं वाङ्मय'स्त्वं चिन्मयः | 

त्वमानन्दमय'स्त्वं ब्रह्ममयः | 

त्वं सच्चिदानन्दाऽद्वि'तीयोऽसि |

त्वं प्रत्यक्षं ब्रह्मा'सि | 
त्वं ज्ञानमयो विज्ञान'मयोऽसि ‖ 4 ‖

सर्वं जगदिदं त्व'त्तो जायते | 
सर्वं जगदिदं त्व'त्तस्तिष्ठति | 
सर्वं जगदिदं त्वयि लय'मेष्यति | 
सर्वं जगदिदं त्वयि' प्रत्येति | 
त्वं भूमिरापोऽनलोऽनि'लो भः | 
त्वं चत्वारि वा''क्पदानि ‖ 5 ‖

त्वं गुणत्र'यातीतः | 
त्वं अवस्थात्र'यातीतः | 
त्वं देहत्र'यातीतः | 
त्वं कालत्र'यातीतः | 
त्वं मूलाधारस्थितो'ऽसि नित्यम् | 
त्वं शक्तित्र'यात्मकः |
 त्वां योगिनो ध्याय'न्ति नित्यम् |

त्वं ब्रह्मा त्वं विष्णुस्त्वं रुद्रस्त्वमिन्द्रस्त्वमग्निस्त्वं वायुस्त्वं सूर्यस्त्वं चन्द्रमास्त्वं ब्रह्म भूर्भुवः स्वरोम् ‖ 6

गणेश
मंत्र 


णादिं'' पूर्व'मुच्चार्य र्णादीं'' स्तदन्तरम् | 
अनुस्वारः प'ररः | अर्धे''न्दुसितम् | तारे'ण द्धम् | 
ऎतत्तव मनु'स्वरूपम् | 
गकारः पू''र्वरूपम् | अकारो मध्य'मरूपम् | अनुस्वारश्चा''न्त्यरूपम् | बिन्दुरुत्त'ररूपम् | नादः' सन्धानम् | सगंहि'ता न्धिः | 

सैषा गणे'शविद्या | 

गण'क षिः | निचृद्गाय'त्रीच्छन्दः | 
श्री महागणपति'र्देवता | ॐ गं णप'तये नमः ‖ 7 ‖

एकन्ताय' विद्महे' वक्रतुण्डाय' धीमहि |
तन्नो' दन्तिः प्रचोदया''त् ‖ 8 ‖

एकदन्तं च'तुर्हस्तं पाशमं'कुधारि'णम् | 
रदं' वर'दं स्तैर्बिभ्राणं' मूकध्व'जम् | 
रक्तं' म्बोद'रं शूर्पकर्णकं' रक्तवास'सम् | 
रक्त'न्धानु'लिप्ताङ्गं क्तपु'ष्पैः सुपूजि'तम् | 
भक्ता'नुकम्पि'नं देवं गत्का'रमच्यु'तम् | 
आवि'र्भूतं च' सृष्ट्यादौ प्रकृते''ः पुरुषात्प'रम् | 
एवं' ध्यायति' यो नित्यं योगी' योगिनां व'रः ‖ 9 ‖

गणेश अष्ट नाम 

नमो व्रातपतये नमो गणपतये नमः प्रमथपतये 
नमस्तेऽस्तु लम्बोदरायैकदन्ताय 
विघ्नविनाशिने शिवसुताय श्रीवरदमूर्तये नमः ‖ 10 ‖

फल श्रुति 

एतदथर्वशीर्षं योऽधीते | स ब्रह्मभूया'य ल्पते |
स सर्वविघ्नै''र्न बाध्यते | स सर्वतः सुख'मेते | 

स पञ्चमहापापा''त् प्रमुच्यते | 

सायम'धीयानो दिवसकृतं पापं' नायति | 
प्रातर'धीयानो रात्रिकृतं पापं' नायति | 
सायं प्रातः प्र'युञ्जानो पापोऽपा'पो वति | 

धर्मार्थकाममोक्षं' च विन्दति | 
इदमथर्वशीर्षमशिष्याय' न देयम् | 
यो यदि मो'हाद् दास्यति स पापी'यान् वति | 
सहस्रावर्तनाद्यं यं काम'मधीते | तं तमने'न साधयेत् ‖ 11 ‖

अनेन गणपतिम'भिषिञ्चति | 
स वा'ग्मी वति | चतुर्थ्यामन'श्नन् पति स विद्या'वान् वति |

इत्यथर्व'णवाक्यम् | 

ब्रह्माद्याचर'णं विद्यान्न बिभेति कदा'चनेति ‖ 12 ‖

यो दूर्वाङ्कु'रैर्यजति स वैश्रवणोप'मो वति | 
यो ला'जैर्यजति स यशो'वान् वति | स मेधा'वान् वति | 
यो मोदकसहस्रे'ण जति स वाञ्छितफलम'वाप्नोति | 
यः साज्य समि'द्भिर्यजति स सर्वं लभते स स'र्वं भते ‖ 13 ‖

अष्टौ ब्राह्मणान् सम्यग् ग्रा'हयित्वा सूर्यवर्च'स्वी वति | 

सूर्यग्रहे म'हाद्यां प्रतिमासन्निधौ वा प्त्वा सिद्धम'न्त्रो वति | 
महाविघ्ना''त् प्रमुच्यते | 
महादोषा''त् प्रमुच्यते | 
महापापा''त् प्रमुच्यते | 
महाप्रत्यवाया''त् प्रमुच्यते | 

स सर्व'विद्भवति स सर्व'विद्भवति | 

य ए'वं वेद | 

इत्यु'निष'त् ‖ 14 ‖

शान्ति पाठः  

द्रं कर्णे'भिः शृणुयाम' देवाः | 
द्रं प'श्येमाक्षभिर्यज'त्राः |
स्थिरैरङ्गै''स्तुष्ठुवाग्^ं स'स्तनूभिः' | 
व्यशे'म देवहि'तं यदायुः' | 
स्वस्ति इन्द्रो' वृद्धश्र'वाः | 
स्वस्ति नः' पूषा विश्ववे'दाः |
स्वस्ति स्तार्क्ष्यो अरि'ष्टनेमिः | 
स्वस्ति नो बृस्पति'र्दधातु ‖

ॐ शान्तिः शान्तिः शान्तिः' ‖