Showing posts with label Spiritual-Yajurveda-प्रातःसन्ध्याम्-I. Show all posts
Showing posts with label Spiritual-Yajurveda-प्रातःसन्ध्याम्-I. Show all posts

Feb 28, 2019

प्रातःकाल सन्ध्याम् - Part-I

प्रातः काल संध्या वन्दनं  (पुरुष )  Part-I

रचन: विश्वामित्र महर्षि

शरीर शुद्धि | 

गङ्गेच यमुने चैव गोदावरी सरस्वति ।
नर्मदा सिन्धु कावेरी जलेऽस्मिन् संनिधिं कुरु ॥

आत्मा  शुद्धि | 

अपवित्रः पवित्रो  वा  सर्वावस्थांे गतो‌உपिवा  | 
यः स्मरेत पुण्डरीकाक्षं  स  बाह्याभ्यन्तर  श्शुचिः || 
पुण्डरीकाक्ष  पुण्डरीकाक्ष  पुण्डरीकाक्षाय  नमः  | 

आचमनः   

ॐ अच्युताया नमः  / स्वाहा !
ॐ अनन्ताय नमः  /  स्वाहा !
ॐ गोविन्दाय नमः  / स्वाहा !

ॐ केशवाय नमः        
ॐ नारायणाय नमः     
ॐ माधवाया  नमः      
ॐ गोविन्दाय नमः      
ॐ विष्णवे नमः          
ॐ मधुसूदनाय नमः   
ॐ त्रिविक्रमाय नमः   
ॐ वामनाय नमः        
ॐ श्रीधराया नमः       
ॐ ऋषिकेशया नमः   
ॐ पदमनाभया नमः  
ॐ दामोदराय नमः    

(एतान्युच्चार्य उप्यक्त प्रकारं कृते अङ्गानि शुद्धानि भवेयुः)

गणपति ध्यानं  

शुक्लाम्बरधरं  विष्णुं  शशिवर्णं  चतुर्भुज़म प्रस्नवदनं ध्यायेत सर्व विघ्नोपशांतयेत |  

घंटा नादं 

आगमार्थंन्तु देवानां ग़मनार्थंन्तु राक्षसां | 
कुर्वे घंटा रवं तत्र देवता वाहना लांछनं ||  
ज्ञानथो अज्ञानथोवापि कांस्य घंटान नवादयेत |  
राक्षसानां पिशाचानाम तदेशे वसतिर्भवेत || 
तस्मात् सर्व प्रयत्नेन घंटा नादं  प्रकारयेत !
घंटा देवताभ्यो नमः !


भूतोच्चाटन 

उत्तिष्ठन्तु । भूत पिशाचाः । ये ते भूमिभारकाः । ये तेषामविरोधेन । ब्रह्मकर्म समारंभे ।
ॐ भूर्भुवस्सुवः । 

दैवी गायत्री छन्दः प्राणायामे विनियोगः 

(प्राणायामं कृत्वा कुम्भके इमं गायत्री मन्त्रमुच्छरेत्)

प्राणायामः 

ॐ भूः । ॐ भुवः । ओग्ं सुवः । ॐ महः । ॐ जनः । ॐ तपः । ओग्ं स॒त्यम्  
ॐ तथ्स॑वि॒तुर्वरे॓ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि ।   धियो॒ यो नः॑ प्रचोदया॓त् ॥        
ओमापो॒ ज्योती॒ रसो॒‌உमृतं॒ ब्रह्म॒                                  
भू-र्भुव॒-स्सुव॒रोम् ॥                                                    

सङ्कल्पः 

ममोपात्त, दुरित क्षयद्वारा, श्री परमेश्वर प्रीत्यर्थं  
प्रताः सन्ध्याम् उपासिष्ये ॥

(Optional)


शुभे  शोभने,  अभ्युदय मुहूर्ते, श्रीमद भगवतो  महापुरुषस्य  महाविष्णो राज्ञया,  प्रवर्त मानस्य,  अद्य ब्रह्मणो , द्वितीय परार्धे, विष्णुपदे, श्वेतवराह  कल्पे, वैवश्वत  मन्वन्तरे, कलियुगे, प्रथम पादे,  ……….देशे , ………...ग्रामे, ……….. ......


अस्मिन वर्तमान व्यावहारिक, चान्द्रमान……
..
संवत्सरे। ......…......…विकरी (From April/May 2019)
अयने ………………उत्तरायने From 14th Jan Makara S to 16th July Karka S, दक्षिणायने
ऋतौ  ………………वसंत /ग्रीष्म /वर्षा /शरद /हेमन्त/शिशिर  )
मासे ……………… (पौसा 7th Jan 2019/माघा 5th Feb /फाल्गुना 7th Mar /चैत्रा 6th Apr /वैशाखा 5th May /जयेष्ठा 4th June /अषाढ़ 4th July /श्रवणा 2nd Aug /भाद्रपद 31st Aug/अश्विन 29th Sep /कार्तिक 29th Oct/ मार्गशिरा  27th Nov /पौसा 27th Dec 2019
पक्षे ………………. शुक्ला /कृष्णा 
तिथौ……………… पद्मी...…………चतुर्दशी,...पूर्णिमास्य / अमावस्या।
वासरे ……………. भानुवासरे/ इन्दुवासरे /भौमवासरे /सौम्यवासरे /गुरुवासरे /शुक्रवासरे /शनिवासरे।
                               (रविवासरे/सोमवासरे /मंगलवासरे /बुधवासरे /बृहस्पतिवासरे /शुक्रवासरे/शनिवासरे। )
नक्षत्र ……………   आर्द्रा   
योग ……………… व्यतिपत 
करण ……………   कौलवा 

श्रीमान………………
गोत्रः ………………..
नामधेयः …………….

मार्जनः


ॐ श्री  केशवाय नमः  (Write ॐ) 

ॐ आपो॒हिष्ठा म॑यो॒भुवः॑ । ता न॑ ऊ॒र्जे द॑धातन ।
 म॒हेरणा॑य॒ चक्ष॑से । यो वः॑ शि॒वत॑मो॒ रसः॑ । 
 तस्य॑ भाजयते॒ ह नः॒ । उ॒श॒तीरि॑व मा॒तरः॑ । 
 तस्मा॒ अर॑ङ्ग माम वः । यस्य॒ क्षया॑य॒ जिन्व॑थ । 
 आपो॑ ज॒नय॑था च नः ।  (तै. अर. ४ -४२ )
ॐ भूर्भुवस्सुवः ।  

(इति शिरसि मार्जयेत्)
(हस्तेन जलं गृहीत्वा)


प्रातः काल मन्त्राचमनः

सूर्य श्च, मामन्यु श्च, मन्युपतय श्च, मन्यु॑कृते॒भ्यः । 

पापेभ्यो॑ रक्ष॒न्ताम् । यद्रात्र्या पाप॑ मका॒र्षम् । 
मनसा वाचा॑ ह॒स्ताभ्याम् । पद्भ्या मुदरे॑ण शि॒श्ञ्चा । 
रात्रि॒ स्तद॑वलु॒म्पतु । यत्किञ्च॑ दुरि॒तं मयि॑ । 
इदमहं मा ममृ॑त यो॒ नौ । सूर्ये ज्योतिषि जुहो॑मि स्वा॒हा॓ ॥ (तै. अर. 10. 24)

(इति मन्त्रेण जलं पिबेत्)

आचम्य (ॐ केशवाय स्वाहा, … श्री कृष्ण परब्रह्मणे नमो नमः)

पुनर आचमनः 


ॐ अच्युताया नमः  / स्वाहा !
ॐ अनन्ताय नमः  /  स्वाहा !
ॐ गोविन्दाय नमः  / स्वाहा !

ॐ केशवाय नमः
ॐ नारायणाय नमः
ॐ माधवाया  नमः
ॐ गोविन्दाय नमः
ॐ विष्णवे नमः
ॐ मधुसूदनाय नमः
ॐ त्रिविक्रमाय नमः
ॐ वामनाय नमः
ॐ श्रीधराया नमः 
ॐ ऋषिकेशया नमः
ॐ पदमनाभया नमः
ॐ दामोदराय नमः    



द्वितीय मार्जनः   


द॒धि॒ क्रावण्णो॑ अकारिषम् । जि॒ष्णो रश्व॑स्य वा॒जि॑नः ।
सु॒रभिनो॒ मुखा॑कर॒त्प्रण॒ आयूग्ं॑षि तारिषत् ॥

आपो॒हिष्ठा म॑यो॒भुवः॑ । ता न॑ ऊ॒र्जे द॑धातन ।
म॒हेरणा॑य॒ चक्ष॑से । यो वः॑ शि॒वत॑मो॒ रसः॑ । 

तस्य॑ भाजयते॒ ह नः॒ । उ॒श॒तीरि॑व मा॒तरः॑ । 

तस्मा॒ अर॑ङ्ग माम वः । यस्य॒ क्षया॑य॒ जिन्व॑थ । 

आपो॑ ज॒नय॑था च नः ।
ॐ भूर्भुवस्सुवः । 




अर्घ्य  प्रदानं 


ॐ भूर्भुव॒स्सुवः॑ ॥ तथ्स॑वि॒तुर्वरे॓ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ यो नः॑ प्रचोदया॓त् ॥  



(Repeat three times for evening) 


प्राणयामः    


ॐ भूः । ॐ भुवः । ओग्ं सुवः । ॐ महः । ॐ जनः । ॐ तपः । ओग्ं स॒त्यम् ।  
ॐ तथ्स॑वि॒तुर्वरे॓ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि ।   धियो॒ यो नः॑ प्रचोदया॓त् ॥        
ओमापो॒ ज्योती॒ रसो॒‌உमृतं॒ ब्रह्म॒                        
भू-र्भुव॒-स्सुव॒रोम् ॥                                          

(इत्यञ्जलित्रयं विसृजेत्)

सङ्कल्पः   

ममोपात्त, दुरित क्षयद्वारा, श्री परमेश्वर प्रीत्यर्थं  
प्रातः संध्या कालातित  प्रायश्चित्तं अर्घ्य प्रधानं  करिष्ये 
ॐ भूर्भुव॒स्सुवः॑ ॥ तथ्स॑वि॒तुर्वरे॓ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ यो नः॑ प्रचोदया॓त् ॥
ॐ भूर्भुवस्सुवः ।

इक्या  अनुसंधानं  (वंदना मुद्रा )

असावधीत्यो ब्रह्मा  ब्रह्मैवाहमस्मि !

आचमनः


ॐ अच्युताया नमः  / स्वाहा !
ॐ अनन्ताय नमः  /  स्वाहा !
ॐ गोविन्दाय नमः  / स्वाहा !

ॐ केशवाय नमः
ॐ नारायणाय नमः
ॐ माधवाया  नमः
ॐ गोविन्दाय नमः
ॐ विष्णवे नमः
ॐ मधुसूदनाय नमः
ॐ त्रिविक्रमाय नमः
ॐ वामनाय नमः
ॐ श्रीधराया नमः
ॐ ऋषिकेशया नमः
ॐ पदमनाभया नमः
ॐ दामोदराय नमः


देवी तर्पणं   (Sit facing North and let water flow from your four finger tips on to the
                  large vessel)


आदित्यं
  तर्पयामि  !

सोमं       तर्पयामि  !
अंगारकं  तर्पयामि  !
बुधं        तर्पयामि  !
बृहस्पतिं तर्पयामि  !
शुक्रं      तर्पयामि  !
शनैश्चरं   तर्पयामि  !
रहूँ        तर्पयामि  !
केतुं       तर्पयामि  !


केशवं     तर्पयामि  ! 
नारायणं  तर्पयामि  !
माधवं    तर्पयामि  !
गोविन्दं    तर्पयामि  !
विष्णुं       तर्पयामि  !
मधुसूदनं  तर्पयामि  !
त्रीविक्रमं  तर्पयामि  !
वामनं      तर्पयामि  !
श्रीधरं      तर्पयामि  !
ऋषिकेशं  तर्पयामि !
पदमनाभं  तर्पयामि !
दामोदरं   तर्पयामि  !


सन्ध्याङ्ग तर्पणं


प्रातःकाल तर्पणं


सन्ध्यां तर्पयामि, गायत्रीं तर्पयामि, ब्राह्मीं तर्पयामि, निमृजीं तर्पयामि ॥



Reference : news.tirumalahills.org

Reference: https://sanskritdocuments.org

Reference: YouTube video of Krishna Sharma.
Reference: www.scribd.com
Reference: www.vignanam.org/veda/nitya-sandhya-vandanam-devanagari.html