Showing posts with label Spiritual-Yajurveda-सयम संध्या. Show all posts
Showing posts with label Spiritual-Yajurveda-सयम संध्या. Show all posts

Dec 17, 2018

सयम संध्या वन्दनं -Part II

सयम संध्या  Part I visit http://ianala.blogspot.com/search/label/Spiritual-सयम%20संध्या%20%20%28Evening%20Prayer%29-I

सयम संध्या वन्दनं -II (पुरुष )


आचमनः

ॐ अच्युताया नमः  / स्वाहा !
ॐ अनन्ताय नमः  /  स्वाहा !
ॐ गोविन्दाय नमः  / स्वाहा !

ॐ केशवाय नमः

ॐ नारायणाय नमः
ॐ माधवाया  नमः
ॐ गोविन्दाय नमः
ॐ विष्णवे नमः
ॐ मधुसूदनाय नमः
ॐ त्रिविक्रमाय नमः
ॐ वामनाय नमः
ॐ श्रीधराया नमः
ॐ ऋषिकेशया नमः
ॐ पदमनाभया नमः
ॐ दामोदराय नमः

गणपति ध्यानं 

शुक्लाम्बरधरं विष्णुं  शशिवर्णं  चतुर्भुज़म प्रस्नवदनं ध्यायेत सर्व विघ्नोपशांतयेत |

प्राणयामः

ॐ भूः । ॐ भुवः । ओग्ं सुवः । ॐ महः । ॐ जनः । ॐ तपः । ओग्ं स॒त्यम्
ॐ तथ्स॑वि॒तुर्वरे॓ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि ।   धियो॒ यो नः॑ प्रचोदया॓त् ॥        
ओमापो॒ ज्योती॒ रसो॒‌உमृतं॒ ब्रह्म॒                                  
भू-र्भुव॒-स्सुव॒रोम् ॥
आचम्य (ॐ केशवाय स्वाहा, … श्री कृष्ण परब्रह्मणे नमो नमः)

जपं सङ्कल्पः 


पूर्वोक्त एवङ्गुण विशेषण विशिष्ठायां शुभतिथौ 

ममोपात्त दुरित क्षयद्वारा श्री परमेश्वर प्रीत्यर्थं

सयम संध्या यथाशक्ति गायत्री महामन्त्र जपं करिष्ये ॥


करन्यास : 

ॐ तथ्संवितुः  ब्रह्मात्मने  अङ्गुष्ठाभ्यां  नमः | 

वेरण्यं विष्णवात्मने तर्जनीभ्यां  नमः  | 
भर्गो देवस्यं रुद्रात्मने  मध्यमाभ्यां  नमः  | 
धीमहि सत्यात्मने  अनामिकाभ्यां नमः | 
धियो  यो  नः  ज्ञानात्मने  कनिष्टिकाभ्यां नमः  | 
प्रचोदयात  सर्वात्मने  करतल  करपृष्ठाभ्यां  नमः  | 

अङ्गन्यास: 


ॐ तथ्संवितुः ब्रह्मात्मने हृदयाय नमः | 

वेरण्यं  विष्णवात्मने शिरसे  स्वाहा ||  
भर्गो देवस्यं रुद्रात्मने शिखायै  वषट |  
धीमहि सत्यात्मने  कवचाय  हुम् | 
धियो  यो  नः  ज्ञानात्मने  नेत्रत्रयाय  वौषट | 
प्रचोदयात  सर्वात्मने  अस्त्रायफट | 

ॐ भूर्भुवस्सुवरोमिति  दिग्भन्धः  | 

प्रणवा  जपं

प्रणवस्य  ऋषि  ब्रह्मा
देवी गायत्री  छंदा
परमात्मा देवता

भूऱाधि सप्त  व्याहृतिनाम अत्री  भृगु  कुथसा  वशिष्टा  गौतमा कश्यपा आंगिरसा  ऋषयः !
गायत्री  उष्णिक अनुष्टुप बृहती पंक्ती  त्तृष्टुप  जगत्यः  छन्दांसि !
अग्नि  वायु अर्क  वगीसा  वरुणा  इंद्रा  विश्वे  देवा  देवताः  !

प्राणयामः    

ॐ भूः । ॐ भुवः । ओग्ं सुवः । ॐ महः । ॐ जनः । ॐ तपः । ओग्ं स॒त्यम्
ॐ तथ्स॑वि॒तुर्वरे॓ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि ।   धियो॒ यो नः॑ प्रचोदया॓त् ॥
ओमापो॒ ज्योती॒ रसो॒‌உमृतं॒ ब्रह्म॒
भू-र्भुव॒-स्सुव॒रोम् ॥

You can repeat this step 12 times also.

गायत्री  अवाहन

आयात्विति  अनुवाकस्य  वामदेव ऋषिः
अनुष्टुप  छन्दाः
गायत्री देवता

आया॑तु॒ वर॑दा दे॒वी॒ अ॒क्षरं॑ ब्रह्म॒संम्मितम् ।  

गा॒य॒त्रीं॓ छन्द॑सां मा॒तेदं ब्र॑ह्म जु॒षस्व॑ नः  ।
यदह्ना॓त्-कुरु॑ते पा॒पं॒ तदह्ना॓त्-प्रति॒मुच्य॑ते । 
यद्रात्रिया॓त्-कुरु॑ते पा॒पं॒ तद्रात्रिया॓त्-प्रति॒मुच्य॑ते ।
सर्व॑ व॒र्णे म॑हादे॒वि॒ स॒न्ध्यावि॑द्ये स॒रस्व॑ति ॥
ओजो॑‌உसि॒ सहो॑‌உसि॒ बल॑मसि॒ भ्राजो॑‌உसि दे॒वानां॒ धाम॒नामा॑सि॒
विश्व॑मसि वि॒श्वायुः स्सर्व॑मसि स॒र्वायुः अभिभूरों।

गायत्री-मावा॑हया॒मि॒ !
सावित्री-मावा॑हया॒मि॒ !
सरस्वती-मावा॑हया॒मि॒ !
छन्दर्षी-नावा॑हया॒मि॒ !
श्रिय-मावाह॑या॒मि॒ !

गायत्री न्यासं

सावित्रिया  ऋषी  विश्वामित्रः |
निच्रृत   गायत्री  छन्दः  |
सविता  देवता  |
आवाहनी मुद्रा   

ॐ भूर्भुव॒स्सुवः॑ ॥ तथ्स॑वि॒तुर्वरे॓ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ यो नः॑ प्रचोदया॓त् ॥   

(Repeat ten times)

प्राणयामः    

ॐ भूः । ॐ भुवः । ओग्ं सुवः । ॐ महः । ॐ जनः । ॐ तपः । ओग्ं स॒त्यम्
ॐ तथ्स॑वि॒तुर्वरे॓ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि ।   धियो॒ यो नः॑ प्रचोदया॓त् ॥        
ओमापो॒ ज्योती॒ रसो॒‌உमृतं॒ ब्रह्म॒                                  
भू-र्भुव॒-स्सुव॒रोम् ॥

गायत्री जपं  

ॐ भूर्भुव॒स्सुवः॑ ॥ तथ्स॑वि॒तुर्वरे॓ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ यो नः॑ प्रचोदया॓त् ॥ (Repeat 108 times)

सयम संध्या  गायत्री उपास्थानं करिष्ये

उत्तमें   शिखरे  देवी भूम्यां  पंर्वतमूर्थनि !
ब्राह्मणेभ्यो  ह्यनुज्ञानं  गच्चदेंवि  यथासुंखम !
स्तुतो मया वरदा वे॑दमा॒ता॒ प्रचोदयन्ती पवने॓ द्विजा॒ता ।  (Optional)
आयुः पृथिव्यां द्रविणं ब्र॑ह्मव॒र्च॒सं॒ मह्यं दत्वा प्रजातुं ब्र॑ह्मलो॒कम् ॥ (महानारायण उपनिषत्)


सन्ध्यादेवता नमस्कारः  (आत्मा प्रदक्षिणा )

सन्ध्या॑यै॒ नमः॑ । सावि॑त्र्यै॒ नमः॑ । गाय॑त्र्यै॒ नमः॑ । सर॑स्वत्यै॒ नमः॑ । 
सर्वा॑भ्यो दे॒वता॑भ्यो॒ नमो  नमः॑ । दे॒वेभ्यो॒ नमो नमः॑ ।
ऋषि॑भ्यो॒ नमः॑ । मुनि॑भ्यो॒ नमः॑ । गुरु॑भ्यो॒ नमः॑ । पितृ॑भ्यो॒ नमः॑ । 
कामो‌உकार्षी॓ र्नमो॒ नमः । मन्यु रकार्षी॓ र्नमो॒ नमः ।
पृथिव्यापस्ते॒जो वायु॑राका॒शात् नमः ॥ (तै. अर. 2.18.52)

सूर्य  उपस्थानं  

ॐ इमं मे वरुण  श्रुधी  हवमद्या  च  मृडय | 

त्वा मंवस्यु राचंके || 
तत्वां यामि  ब्रह्मंणा वन्दंमान स्त दाशास्ते  यजमानो  हविर्भिः |
अहेंडमानो वरुणेह  बोध्युरुशगं समान आयुः प्रमोषीः || 
यच्चिद्धिते  विशोयथा  प्रदेव वरुणव्रतम | 
मिनीमसि ध्यविध्यवि || 
यत्किंचेदं वरुणदैव्ये जनेभिद्रोहं मनुष्याश्चरामसि  | 
अचित्ती यत्तव धर्मायुयोपि ममान स्तस्मा देनसो  देवरीरिषः ||
कितवासो  यद्रिरिपुर्नदीवि यद्वाधा  सत्यमुतयन्न  विद्म | 
सर्वाताविष्य  शिधिरेवदेवा थातेस्याम वरुण प्रियासः ||   (तै. सं. १.१.१)

अभिवादये  नमस्कारा 

अभिवादये  वैश्वामित्र आघमर्षण कौशिका 

त्रयार्षेय ................प्रवरान्विथा 
-------------------- गोत्र  
आपस्तंब ----------सूत्र 
यजुः      ------------शाखा  अध्यायी 
श्री  ---------------- नामाहं  अस्मि  भोः |

दिग्देवता नमस्कारः   (आत्मा प्रदक्षिणा )

ॐ प्रतीच्यै दिशे  नमः ! (West)
ॐ उदीच्यै  दिशे नमः ! (North)
ॐ प्राच्यै  दिशे  नमः ! ( East)
ॐ दक्षिणायै दिशे  नमः !  (South)

ऊ॒र्ध्वायै॑ नमः !     
உध॑रायै नमः !  
अन्तरिक्षयाय नमः !   
भूमियायै  नमः !      
ब्रह्मणे  नमः !           
विष्णवे  नमः !         

मृत्युवे  नमः !

यम वन्दनं 

यमाय नमः 

यमया धर्मराजाय मृत्युवे चा अंथकायचा 
वैवस्वताय कालाय सर्व भूता क्षयाय चा
औदुंबराय दधनाय नीलाय परमेष्टिणे   
वृकोदराय चित्रया चित्रगुप्तया वै नमः 
चित्रगुप्तया वै नमः ॐ नमः  इति 

नर्मदायै नमः प्रातः नर्मदायै नमो निशीः 
नमोःस्तु नर्मदे तुभ्यम त्राहिमाम विषसर्पतः 
अपसर्प सर्प भद्रान्ते दूरम गच्छ महायशः 
जन्मे जयस्तयज्ञानते अस्तिता वचनं स्मरण 
जनतकारो जनतकारवं समुत्पन्नो महायशः 
अस्तिता सत्य सन्दोहमाम पन्नगे भयोभिरक्षतु 
पन्नगे  भयोभिरक्षतु ॐ नमः इति 

हरिहरा वंदना 

ऋतग्ं॑ सत्यं परं ब्रह्मा पुरुषं कृष्णा पिङ्गलं | 
ऊर्ध्वरेतवं विरूपाक्षं विश्वरूपाया वै नमः  ||
विश्वरूपाया वै नमः ॐ नमः  इति  | 

सूर्यनारायणा वन्दनं

नमः सवित्रे जगदेका चक्षुषे 
जगत प्रसूति स्थिति नाश हेथवे
त्रयीं मायया त्रिगुणात्मा धारिणे 
विरिंचि नारायणा संकरा आत्मने



धयेया सदा सवितृमण्डला मध्यवर्ती 
नारायणा सरसिजासना सन्निविष्टा 
केयूरवान मकरकुण्डलवान किरीटी हारी  
हिरण्यवापुधृता शंखा चक्रा 

[ ॐ मित्राय नमः | 
ॐ रवये नमः | 
ॐ सूर्याय नमः | 
ॐ भानवे नमः | 
ॐ खगाय नमः !
ॐ पूष्णे नमः |
ॐ हिरण्यगर्भाय नमः | 
ॐ मरीचये नमः |
ॐ आदित्याय नमः | 
ॐ सवित्रे नमः | 
ॐ अर्काय नमः | 
ॐ भास्कराय नमः | 

ॐ श्री सवितृ सूर्य नारायणाय नमः | 
आदितस्य  नमस्कारान ये कुर्वन्ति  दिने दिने | 
जन्मान्तरसहस्रेषु दारिद्रयं दोष नाशते | 
अकालमृत्यु हरणं सर्वव्याधि विनाशनम | 
सूर्यपादोदकं तीर्थ जठरे धारयाम्यहम || 

योगेन चित्तस्य पदेन वाचा मलं शरीरस्य च वैद्यकेन | 
योपाकरोत्तं प्रवरं मुनीनां  पतंजलिं  प्रांजलिरानतोस्मि || ]



शंखा चक्रा गधा पाणे द्वारका निलयाच्युता 
गोविंदा पुंडरीकाक्ष रक्षा माम् शरणागथम
आकाशात-पतितं तोयं यथा गच्छति सागरम  |  
सर्वदेव नमस्कारः श्री केशवं प्रतिगच्छति  || 
श्री केशवं प्रतिगच्छत ॐ नमः  इति |  

समर्पणं / ईश्वरार्पणं

कायेन वाचा मनसेन्द्रियैर्वा  बुद्धिया अत्मना वा प्रकृते स्स्वभावात् ।  
करोमि यद्यत-सकलं  परस्मै श्रीमन्नारायणायेति समर्पयामि !!
हरिः ॐ तत्सत् । तत्सर्वं श्री परमेश्वरार्पणमस्तु ।

आचमनः

ॐ अच्युताया नमः  / स्वाहा !
ॐ अनन्ताय नमः  /  स्वाहा !
ॐ गोविन्दाय नमः  / स्वाहा !

ॐ केशवाय नमः
ॐ नारायणाय नमः
ॐ माधवाया  नमः
ॐ गोविन्दाय नमः
ॐ विष्णवे नमः
ॐ मधुसूदनाय नमः
ॐ त्रिविक्रमाय नमः
ॐ वामनाय नमः
ॐ श्रीधराया नमः
ॐ ऋषिकेशया नमः
ॐ पदमनाभया नमः
ॐ दामोदराय नमः

रक्षा


अद्यानो देवसवितः प्रजावत सावीः सौभगम  | 
परा दुष्वपनिया गँसुवा ||    
विश्वानि देव सवित-दुरितानि परा सुव | 
यद् भद्रंन्तन्न आ सुवा || 
ॐ 

Reference : news.tirumalahills.org
Reference: https://sanskritdocuments.org
Reference: YouTube video of Krishna Sharma.
Reference: www.scribd.com
Reference: www.vignanam.org/veda/nitya-sandhya-vandanam-devanagari.html