Feb 29, 2020

श्रीहरिहरात्मजाष्टकम्

श्रीहरिहरात्मजाष्टकम्
शरणं अय्यप्पा स्वामी शरणं अय्यप्पा ।         हरिवरासनं विश्वमोहनम्
हरिदधीश्वरमाराध्यपादुकम् । अरिविमर्दनं नित्यनर्तनम्
हरिहरात्मजं देवमाश्रये ॥ १॥
शरणं अय्यप्पा स्वामी शरणं अय्यप्पा ।        
चरणकीर्तनं भक्तमानसम्
भरणलोलुपं नर्तनालसम् ।
अरुणभासुरं भूतनायकम्
हरिहरात्मजं देवमाश्रये ॥ २॥
शरणं अय्यप्पा स्वामी शरणं अय्यप्पा ।        प्रणयसत्यकं प्राणनायकम्
प्रणतकल्पकं सुप्रभाञ्चितम् ।
प्रणवमन्दिरं कीर्तनप्रियम्
हरिहरात्मजं देवमाश्रये ॥ ३॥

शरणं अय्यप्पा स्वामी शरणं अय्यप्पा ।
      तुरगवाहनं सुन्दराननम्
वरगदायुधं वेदवर्णितम् ।
गुरुकृपाकरं कीर्तनप्रियम्
हरिहरात्मजं देवमाश्रये ॥ ४॥
शरणं अय्यप्पा स्वामी शरणं अय्यप्पा ।       त्रिभुवनार्चितं देवतात्मकम्
त्रिनयनप्रभुं दिव्यदेशिकम् ।
त्रिदशपूजितं चिन्तितप्रदम्
हरिहरात्मजं देवमाश्रये ॥ ५॥
शरणं अय्यप्पा स्वामी शरणं अय्यप्पा ।      भवभयापहं भावुकावकम्
भुवनमोहनं भूतिभूषणम् ।
धवलवाहनं दिव्यवारणम्
     हरिहरात्मजं देवमाश्रये ॥ ६॥ शरणं अय्यप्पा स्वामी शरणं अय्यप्पा ।      कलमृदुस्मितं सुन्दराननम्
कलभकोमलं गात्रमोहनम् ।
कलभकेसरी वाजिवाहनम्
हरिहरात्मजं देवमाश्रये ॥ ७॥
शरणं अय्यप्पा स्वामी शरणं अय्यप्पा ।      श्रितजनप्रियं चिन्तितप्रदम्
श्रुतिविभूषणं साधुजीवनम् ।
श्रुतिमनोहरं गीतलालसम्
हरिहरात्मजं देवमाश्रये ॥ ८॥
शरणं अय्यप्पा स्वामी शरणं अय्यप्पा । स्वामी शरणं अय्यप्पा । ॥ इति श्री हरिहरात्मजाष्टकं सम्पूर्णम् ॥

सुब्रह्मण्याष्टकं

सुब्रह्मण्याष्टकं 

हे स्वामिनाथ करुणाकर दीनबन्धो,
श्रीपार्वतीशमुखपङ्कज पद्मबन्धो |
श्रीशादिदेव गणपूजितपादपद्म,
वल्लीसनाथ मम देहि करावलम्बम् || 1 ||

देवादिदेवसुत देवगणाधिनाथ,
देवेन्द्रवन्द्य मृदुपङ्कजमञ्जुपाद |
देवर्षिनारद मुनीन्द्रसुगीतकीर्ते,
वल्लीसनाथ मम देहि करावलम्बम् || 2 ||

नित्यान्नदान निरताखिल रोगहारिन्,
भाग्यप्रदान परिपूरितभक्तकाम |
शृत्यागम प्रणववाच्यनिजस्वरूप,
वल्लीसनाथ मम देहि करावलम्बम् || 3 ||

क्रौञ्चासुरेन्द्र परिखण्डन शक्तिशूल,
छापादिशस्त्र परिमण्डितदिव्यपाणे |
श्रीकुण्डलीशधरा तुण्ड शिखीन्द्रवाह,
वल्लीसनाथ मम देहि करावलम्बम् || 4 ||

देवादिदेव रथमण्डल मध्य वेद्य,
देवेन्द्र पीठनगरं दृढचापहस्तम् |
शूरं निहत्य सुरकोटिभिरीड्यमान,
वल्लीसनाथ मम देहि करावलम्बम् || 5 ||

हारादिरत्न मणियुक्तकिरीटहार,
केयूरकुण्डल लसत्कवचाभिराम |
हे वीर तारक जयामरबृन्दवन्द्य,
वल्लीसनाथ मम देहि करावलम्बम् || 6 ||

पञ्चाक्षरादि मनुमन्त्रित गाङ्गतोयैः,
पञ्चामृतैः प्रमुदितेन्द्रमुखैर्मुनीन्द्रैः |
पट्टाभिषिक्त हरियुक्त परासनाथ,
वल्लीसनाथ मम देहि करावलम्बम् || 7 ||

श्रीकार्तिकेय करुणामृत पूर्णदृष्ट्या,
कामादिरोग कलुषीकृत दुष्टचित्तम् |
सिक्त्वा तुमामव कलाधर (कलानिधि ) कान्तिकान्त्या,

वल्लीसनाथ मम देहि करावलम्बम् || 8 || 


सुब्रह्मण्य करावलम्बं पुण्यं ये पठन्ति द्विजोत्तमाः |
ते सर्वे मुक्ति मायान्ति सुब्रह्मण्य प्रसादतः |
सुब्रह्मण्य करावलम्बमिदं प्रातरुत्थाय यः पठेत् |
कोटिजन्मकृतं पापं तत्/क्षणादेव नश्यति ||



नारायणते नमो नमो

रागं: बेहाग्
तालं: आदितालं

नारायणते नमो नमो
नारद सन्नुत नमो नमो ||

मुरहर भवहर मुकुन्द माधव
गरुड गमन पङ्कजनाभ |
परम पुरुष भवबन्ध विमोचन
नर मृग शरीर नमो नमो ||

जलधि शयन रविचन्द्र विलोचन
जलरुह भवनुत चरणयुग |
बलिबन्धन गोप वधू वल्लभ
नलिनो दरते नमो नमो ||

आदिदेव सकलागम पूजित
यादवकुल मोहन रूप |
वेदोद्धर श्री वेङ्कट नायक
नाद प्रियते नमो नमो ||


सुवर्णमालास्तुतिः

॥ सुवर्णमालास्तुती ॥
अथ कथमपि मद्रसनां त्वद्गुणलेशैर्विशोधयामि विभो । साम्ब सदाशिव शम्भो शङ्कर शरणं मे तव चरणयुगम् ॥ १ आखण्डलमदखण्डनपण्डित तण्डुप्रिय चण्डीश विभो । साम्ब० ॥ २
इभचर्माम्बर शम्बररिपुवपुरपहरणोज्ज्वलनयन विभो । साम्ब० ॥ ३
ईश गिरीश नरेश परेश महेश बिलेशय भूषण भो । साम्ब० ॥ ४
उमया दिव्यसुमङ्गलविग्रहयालिङ्गितवामाङ्ग विभो । साम्ब० ॥ ५
ऊरीकुरु मामज्ञमनाथं दूरीकुरु मे दुरितं भो । साम्ब० ॥ ६
ऋषिवरमानसहंस चराचरजननस्थितिलयकारण भो । साम्ब० ॥ ७
ॠक्षाधीशकिरीट महोक्षारूढ विधृतरुद्राक्ष विभो । साम्ब० ॥ ८
लृवर्णद्वन्द्वमवृंतसुकुसुममिवाङ्घ्रौ तवार्पयामि विभो । साम्ब० ॥ ९
एकं सदिति श्रुत्या त्वमेव सदसीत्युपास्महे मृड भो । साम्ब० ॥ १०
ऐक्यं निजभक्त्येभ्यो वितरसि विश्वंभरोऽत्र साक्षी भो । साम्ब० ॥ ११
ओमिति तव निर्देष्ट्री मायाऽस्माकं मृडोपकर्त्री भो । साम्ब० ॥ १२
औदास्यं स्फुटयति विषयेषु दिगम्बरता च तवैव विभो । साम्ब० ॥ १३
अन्तःकरणविशुद्धिं भक्तिं च त्वयि सतीं प्रदेहि विभो । साम्ब० ॥ १४
अस्तोपाधिसमस्तव्यस्तै रूपैर्जगन्मयोऽसि विभो । साम्ब० ॥ १५
करुणावरुणालय मयि दास उदासस्तवोचितो न हि भो । साम्ब० ॥ १६
खलसहवासं विघटय सतामेव सङ्गमनिशं भो । साम्ब० ॥ १७
गरलं जगदुपकृतये गिलितं भवता समोऽस्ति कोऽत्र विभो । साम्ब० ॥ १८
घनसारगौरगात्र प्रचुरजटाजूटबद्धगङ्ग विभो । साम्ब० ॥ १९
ज्ञप्तिः सर्वशरीरेष्वखण्डिता या विभाति सात्वं भो । साम्ब० ॥ २०
चपलं मम हृदयकपिं विषयद्रुचरं दृढं बधान विभो । साम्ब० ॥ २१
छाया स्थाणोरपि तव पापं नमतां हरत्यहो शिव भो । साम्ब० ॥ २२
जय कैलासनिवास प्रमथगणाधीश भूसुरार्चित भो । साम्ब० ॥ २३
झणुतकझिङ्किणुझणुतत्किटतकशब्दैर्नटसि महानट भो । साम्ब० ॥ २४
ज्ञानं विक्षेपावृतिरहितं कुरु मे गुरूस्त्वमेव विभो । साम्ब० ॥ २५
टङ्कारस्तव धनुषो दलयति हृदयं द्विपामशनिरिव भो । साम्ब० ॥ २६
ठाकृतिरिव तव माया बहिरन्तः शून्यरूपिणी खलु भो । साम्ब० ॥ २७
डम्बरमम्बुरुहामपि दलयत्यनघं त्वदङ्घ्रियुगलं भो । साम्ब० ॥ २८
ढक्काक्षसूत्रशूलद्रुहिणकरोटीसमुल्लसत्कर भो । साम्ब० ॥ २९
णाकारगर्भिणी चेच्छभदा ते शरणगतिर्नृणामिह भो । साम्ब० ॥ ३०
तव मन्वतिसञ्जपतः सद्यस्तरति नरो हि भवाब्धिं भो । साम्ब० ॥ ३१
थूत्कारस्तस्य मुखे भूयात्ते नाम नास्ति यस्य विभो । साम्ब० ॥ ३२
दयनीयश्च दयालुः कोऽस्ति मदन्यस्त्वदन्य इह वद भो । साम्ब० ॥ ३३
धर्मस्थापनदक्ष त्र्यक्ष गुरो दक्षयज्ञशिक्षक भो । साम्ब० ॥ ३४
ननुताडितोऽसि धनुषा लुब्धधिया त्वं पुरा नरेण विभो । साम्ब० ॥ ३५
परिमातुं तव मूर्तिं नालमजस्तत्परात्परोऽसि विभो । साम्ब० ॥ ३६
फलमिह नृतया जनुषस्त्वत्पदसेवा सनातनेश विभो । साम्ब० ॥ ३७
बलमारोग्यं चायुस्त्वद्गुणरुचितां चिरं प्रदेहि विभो । साम्ब० ॥ ३८
भगवन् भर्ग भयापह भूतपते भूतिभूषिताङ्ग विभो । साम्ब० ॥ ३९
महिमा तव नहि माति श्रुतिषु हिमानीधरात्मजाधव भो । साम्ब० ॥ ४०
यमनियमादिभिरङ्गैर्यमिनो हृदये भजन्ति स त्वं भो । साम्ब० ॥ ४१
रज्जावहिरिव शुक्तौ रजतमिव त्वयि जगन्ति भान्ति विभो । साम्ब० ॥ ४२
लब्ध्वा भवत्प्रसादाच्चक्रं  विधुरवति लोकमखिलं भो । साम्ब० ॥ ४३
वसुधातद्धरच्छयरथमौर्वीशरपराकृतासुर भो । साम्ब० ॥ ४४
शर्व देव सर्वोत्तम सर्वद दुर्वत्तगर्वहरण विभो । साम्ब० ॥ ४५
षड्रिपुषडूर्मिषड्विकारहर सन्मुख षण्मुखजनक विभो । साम्ब० ॥ ४६
सत्यं ज्ञानमनन्तं ब्रह्मे त्येतल्लक्षण लक्षित भो । साम्ब० ॥ ४७
हाहा हूहू मुख सुर गायक गीता पदान वद्य विभो । साम्ब० ॥ ४८
ळादिर्न हि प्रयोगस्तदन्तमिह मङ्गलं सदाऽस्तु विभो । साम्ब० ॥ ४९
क्षणमिव दिवसान्नेष्यति त्वत्पदसेवाक्षणोत्सुकः शिव भो ।
साम्ब सदाशिव शम्भो शङ्कर शरणं मे तव चरणयुगम् ॥ ५० ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीशङ्करभगवतः कृतौ सुवर्णमालास्तुतिः सम्पूर्णा ॥


------------------------------------------------------------------------------------------------------------------------

-------------------------------------------------------------------------------------------------------------------------

Feb 28, 2020

आरती श्री जगदीशजी

॥ आरती श्री जगदीशजी ॥

ॐ जय जगदीश हरे, स्वामी ! जय जगदीश हरे।
भक्त जनों के संकट, क्षण में दूर करे॥
ॐ जय जगदीश हरे।
जो ध्यावे फल पावे, दुःख विनसे मन का।
स्वामी दुःख विनसे मन का।
सुख सम्पत्ति घर आवे, कष्ट मिटे तन का॥
ॐ जय जगदीश हरे।
मात-पिता तुम मेरे, शरण गहूँ मैं किसकी।
स्वामी शरण गहूँ मैं किसकी।
तुम बिन और न दूजा, आस करूँ जिसकी॥
ॐ जय जगदीश हरे।
तुम पूरण परमात्मा, तुम अन्तर्यामी।
स्वामी तुम अन्तर्यामी।
पारब्रह्म परमेश्वर, तुम सबके स्वामी॥
ॐ जय जगदीश हरे।
तुम करुणा के सागर, तुम पालन-कर्ता।
स्वामी तुम पालन-कर्ता।
मैं मूरख खल कामी, कृपा करो भर्ता॥
ॐ जय जगदीश हरे।
तुम हो एक अगोचर, सबके प्राणपति।
स्वामी सबके प्राणपति।
किस विधि मिलूँ दयामय, तुमको मैं कुमति॥
ॐ जय जगदीश हरे।
दीनबन्धु दुखहर्ता, तुम ठाकुर मेरे।
स्वामी तुम ठाकुर मेरे।
अपने हाथ उठा‌ओ, द्वार पड़ा तेरे॥
ॐ जय जगदीश हरे।
विषय-विकार मिटा‌ओ, पाप हरो देवा।
स्वमी पाप हरो देवा।
श्रद्धा-भक्ति बढ़ा‌ओ, सन्तन की सेवा॥
ॐ जय जगदीश हरे।
श्री जगदीशजी की आरती, जो कोई नर गावे।
स्वामी जो कोई नर गावे।
कहत शिवानन्द स्वामी, सुख संपत्ति पावे॥
ॐ जय जगदीश हरे।