Feb 29, 2020

सुब्रह्मण्याष्टकं

सुब्रह्मण्याष्टकं 

हे स्वामिनाथ करुणाकर दीनबन्धो,
श्रीपार्वतीशमुखपङ्कज पद्मबन्धो |
श्रीशादिदेव गणपूजितपादपद्म,
वल्लीसनाथ मम देहि करावलम्बम् || 1 ||

देवादिदेवसुत देवगणाधिनाथ,
देवेन्द्रवन्द्य मृदुपङ्कजमञ्जुपाद |
देवर्षिनारद मुनीन्द्रसुगीतकीर्ते,
वल्लीसनाथ मम देहि करावलम्बम् || 2 ||

नित्यान्नदान निरताखिल रोगहारिन्,
भाग्यप्रदान परिपूरितभक्तकाम |
शृत्यागम प्रणववाच्यनिजस्वरूप,
वल्लीसनाथ मम देहि करावलम्बम् || 3 ||

क्रौञ्चासुरेन्द्र परिखण्डन शक्तिशूल,
छापादिशस्त्र परिमण्डितदिव्यपाणे |
श्रीकुण्डलीशधरा तुण्ड शिखीन्द्रवाह,
वल्लीसनाथ मम देहि करावलम्बम् || 4 ||

देवादिदेव रथमण्डल मध्य वेद्य,
देवेन्द्र पीठनगरं दृढचापहस्तम् |
शूरं निहत्य सुरकोटिभिरीड्यमान,
वल्लीसनाथ मम देहि करावलम्बम् || 5 ||

हारादिरत्न मणियुक्तकिरीटहार,
केयूरकुण्डल लसत्कवचाभिराम |
हे वीर तारक जयामरबृन्दवन्द्य,
वल्लीसनाथ मम देहि करावलम्बम् || 6 ||

पञ्चाक्षरादि मनुमन्त्रित गाङ्गतोयैः,
पञ्चामृतैः प्रमुदितेन्द्रमुखैर्मुनीन्द्रैः |
पट्टाभिषिक्त हरियुक्त परासनाथ,
वल्लीसनाथ मम देहि करावलम्बम् || 7 ||

श्रीकार्तिकेय करुणामृत पूर्णदृष्ट्या,
कामादिरोग कलुषीकृत दुष्टचित्तम् |
सिक्त्वा तुमामव कलाधर (कलानिधि ) कान्तिकान्त्या,

वल्लीसनाथ मम देहि करावलम्बम् || 8 || 


सुब्रह्मण्य करावलम्बं पुण्यं ये पठन्ति द्विजोत्तमाः |
ते सर्वे मुक्ति मायान्ति सुब्रह्मण्य प्रसादतः |
सुब्रह्मण्य करावलम्बमिदं प्रातरुत्थाय यः पठेत् |
कोटिजन्मकृतं पापं तत्/क्षणादेव नश्यति ||



No comments: