Showing posts with label Spiritual-Sri Keelaka Stotram. Show all posts
Showing posts with label Spiritual-Sri Keelaka Stotram. Show all posts

Jan 26, 2021

श्री कीलक स्तोत्र

 

अस्य श्री कीलक स्तोत्र महा मन्त्रस्य | शिव ऋषिः | 

अनुष्टुप् छन्दः | महासरस्वती देवता | 

मन्त्रोदित देव्यो बीजं | नवार्णो मन्त्रशक्ति|

श्री सप्त शती मन्त्र स्तत्वं स्री जगदम्बा प्रीत्यर्थे सप्तशती पाठाङ्गत्वएन जपे विनियोगः |


ॐ नमश्चण्डिकायै
मार्कण्डेय उवाच

ॐ विशुद्ध ज्ञानदेहाय त्रिवेदी दिव्यचक्षुषे |
श्रेयः प्राप्ति निमित्ताय नमः सोमार्थ धारिणे ‖1‖

सर्वमेत द्विजानीयान्मन्त्राणापि कीलकं |
सोऽपि क्षेममवाप्नोति सततं जाप्य तत्परः ‖2‖

सिद्ध्यन्तुच्चाटनादीनि कर्माणि सकलान्यपि |
एतेन स्तुवतां देवीं स्तोत्रवृन्देन भक्तितः ‖3‖

न मन्त्रो नौषधं तस्य न किञ्चि दपि विध्यते |
विना जाप्यम् न सिद्ध्येत्तु सर्व मुच्चाटनादिकम् ‖4‖

समग्राण्यपि सेत्स्यन्ति लोकशज्ञ्का मिमां हरः |
कृत्वा निमन्त्रयामास सर्व मेव मिदं शुभम् ‖5‖

स्तोत्रंवै चण्डिकायास्तु तच्च गुह्यं चकार सः |
समाप्नोति सपुण्येन तां यथावन्निमन्त्रणां ‖6‖

सोपिऽक्षेम मवाप्नोति सर्व मेव न संशयः |
कृष्णायां वा चतुर्दश्यां अष्टम्यां वा समाहितः‖6‖

ददाति प्रतिगृह्णाति नान्य थैषा प्रसीदति |
इत्थं रूपेण कीलेन महादेवेन कीलितम्| ‖8‖


यो निष्कीलां विधायैनां चण्डीं जपति नित्य शः |
स सिद्धः स गणः सोऽथ गन्धर्वो जायते ध्रुवम् ‖9‖

न चैवा पाटवं तस्य भयं क्वापि न जायते |
नाप मृत्यु वशं याति मृतेच मोक्षमाप्नुयात्‖10‖

ज्ञात्वाप्रारभ्य कुर्वीत ह्यकुर्वाणो विनश्यति |
ततो ज्ञात्वैव सम्पूर्नं इदं प्रारभ्यते बुधैः ‖11‖

सौभाग्यादिच यत्किञ्चिद् दृश्यते ललनाजने |
तत्सर्वं तत्प्रसादेन तेन जप्यमिदं शुभं ‖12‖

शनैस्तु जप्यमानेऽस्मिन् स्तोत्रे सम्पत्तिरुच्चकैः|
भवत्येव समग्रापि ततः प्रारभ्यमेवतत् ‖13‖

ऐश्वर्यं तत्प्रसादेन सौभाग्यारोग्यमेवचः |
शत्रुहानिः परो मोक्षः स्तूयते सान किं जनै ‖14‖

चण्दिकां हृदयेनापि यः स्मरेत् सततं नरः |
हृद्यं काममवाप्नोति हृदि देवी सदा वसेत् ‖15‖

अग्रतोऽमुं महादेव कृतं कीलकवारणम् |
निष्कीलञ्च तथा कृत्वा पठितव्यं समाहितैः ‖16‖

‖ इति श्री भगवती कीलक स्तोत्रं ‖