Jan 26, 2021

श्री सूर्याष्टकं


आदिदेव नमस्तुभ्यं प्रसीद मभास्कर

दिवाकर नमस्तुभ्यं प्रभाकर नमोस्तुते

सप्ताश्व रध मारूढं प्रचण्डं कश्यपात्मजं
श्वेत पद्मधरं देवं तं सूर्यं प्रणमाम्यहं

लोहितं रधमारूढं सर्व लोक पितामहं
महापाप हरं देवं तं सूर्यं प्रणमाम्यहं

त्रैगुण्यं च महाशूरं ब्रह्म विष्णु महेश्वरं
महा पाप हरं देवं तं सूर्यं प्रणमाम्यहं

बृंहितं तेजसां पुञ्जं वायु माकाश मेवच
प्रभुञ्च सर्व लोकानां तं सूर्यं प्रणमाम्यहं

बन्धूक पुष्प सङ्काशं हार कुण्डल भूषितं
एक चक्रधरं देवं तं सूर्यं प्रणमाम्यहं

विश्वेशं विश्व कर्तारं महा तेजः प्रदीपनं
महा पाप हरं देवं तं सूर्यं प्रणमाम्यहं

तं सूर्यं जगतां नाधं ज्नान विज्नान मोक्षदं
महा पाप हरं देवं तं सूर्यं प्रणमाम्यहं

सूर्याष्टकं पठेन्नित्यं ग्रहपीडा प्रणाशनं
अपुत्रो लभते पुत्रं दरिद्रो धनवान् भवेत्

आमिषं मधुपानं च यः करोति रवेर्धिने
सप्त जन्म भवेद्रोगी जन्म कर्म दरिद्रता

स्त्री तैल मधु मांसानि हस्त्यजेत्तु रवेर्धिने
न व्याधि शोक दारिद्र्यं सूर्य लोकं स गच्छति

इति श्री शिवप्रोक्तं श्री सूर्याष्टकं 

श्री कीलक स्तोत्र

 

अस्य श्री कीलक स्तोत्र महा मन्त्रस्य | शिव ऋषिः | 

अनुष्टुप् छन्दः | महासरस्वती देवता | 

मन्त्रोदित देव्यो बीजं | नवार्णो मन्त्रशक्ति|

श्री सप्त शती मन्त्र स्तत्वं स्री जगदम्बा प्रीत्यर्थे सप्तशती पाठाङ्गत्वएन जपे विनियोगः |


ॐ नमश्चण्डिकायै
मार्कण्डेय उवाच

ॐ विशुद्ध ज्ञानदेहाय त्रिवेदी दिव्यचक्षुषे |
श्रेयः प्राप्ति निमित्ताय नमः सोमार्थ धारिणे ‖1‖

सर्वमेत द्विजानीयान्मन्त्राणापि कीलकं |
सोऽपि क्षेममवाप्नोति सततं जाप्य तत्परः ‖2‖

सिद्ध्यन्तुच्चाटनादीनि कर्माणि सकलान्यपि |
एतेन स्तुवतां देवीं स्तोत्रवृन्देन भक्तितः ‖3‖

न मन्त्रो नौषधं तस्य न किञ्चि दपि विध्यते |
विना जाप्यम् न सिद्ध्येत्तु सर्व मुच्चाटनादिकम् ‖4‖

समग्राण्यपि सेत्स्यन्ति लोकशज्ञ्का मिमां हरः |
कृत्वा निमन्त्रयामास सर्व मेव मिदं शुभम् ‖5‖

स्तोत्रंवै चण्डिकायास्तु तच्च गुह्यं चकार सः |
समाप्नोति सपुण्येन तां यथावन्निमन्त्रणां ‖6‖

सोपिऽक्षेम मवाप्नोति सर्व मेव न संशयः |
कृष्णायां वा चतुर्दश्यां अष्टम्यां वा समाहितः‖6‖

ददाति प्रतिगृह्णाति नान्य थैषा प्रसीदति |
इत्थं रूपेण कीलेन महादेवेन कीलितम्| ‖8‖


यो निष्कीलां विधायैनां चण्डीं जपति नित्य शः |
स सिद्धः स गणः सोऽथ गन्धर्वो जायते ध्रुवम् ‖9‖

न चैवा पाटवं तस्य भयं क्वापि न जायते |
नाप मृत्यु वशं याति मृतेच मोक्षमाप्नुयात्‖10‖

ज्ञात्वाप्रारभ्य कुर्वीत ह्यकुर्वाणो विनश्यति |
ततो ज्ञात्वैव सम्पूर्नं इदं प्रारभ्यते बुधैः ‖11‖

सौभाग्यादिच यत्किञ्चिद् दृश्यते ललनाजने |
तत्सर्वं तत्प्रसादेन तेन जप्यमिदं शुभं ‖12‖

शनैस्तु जप्यमानेऽस्मिन् स्तोत्रे सम्पत्तिरुच्चकैः|
भवत्येव समग्रापि ततः प्रारभ्यमेवतत् ‖13‖

ऐश्वर्यं तत्प्रसादेन सौभाग्यारोग्यमेवचः |
शत्रुहानिः परो मोक्षः स्तूयते सान किं जनै ‖14‖

चण्दिकां हृदयेनापि यः स्मरेत् सततं नरः |
हृद्यं काममवाप्नोति हृदि देवी सदा वसेत् ‖15‖

अग्रतोऽमुं महादेव कृतं कीलकवारणम् |
निष्कीलञ्च तथा कृत्वा पठितव्यं समाहितैः ‖16‖

‖ इति श्री भगवती कीलक स्तोत्रं ‖

Jan 25, 2021

अर्गला स्तोत्रम्

 

अस्यश्री अर्गला स्तोत्र मन्त्रस्य विष्णुः ऋषिः| अनुष्टुप्छन्दः| श्री महालक्षीर्देवता| मन्त्रोदिता देव्योबीजं|
नवार्णो मन्त्र शक्तिः| श्री सप्तशती मन्त्रस्तत्वं श्री जगदन्दा प्रीत्यर्थे सप्तशती पठां गत्वेन जपे विनियोगः‖

ध्यानं

ॐ बन्धूक कुसुमाभासां पञ्चमुण्डाधिवासिनीं|
स्फुरच्चन्द्रकलारत्न मुकुटां मुण्डमालिनीं‖
त्रिनेत्रां रक्त वसनां पीनोन्नत घ्टस्तनीं|
पुस्तकं चाक्षमालां च वरं चाभयकं क्रमात्‖
दधतीं संस्मरेन्नित्यमुत्तराम्नायमानितां|

अथवा

या चण्डी मधुकैटभादि दैत्यदलनी या माहिषोन्मूलिनी
या धूम्रेक्षन चण्डमुण्डमथनी या रक्त बीजाशनी|
शक्तिः शुम्भनिशुम्भदैत्यदलनी या सिद्धि दात्री परा
सा देवी नव कोटि मूर्ति सहिता मां पातु विश्वेश्वरी‖

ॐ नमश्चण्डिकायै
मार्कण्डेय उवाच

ॐ जयत्वं देवि चामुण्डे जय भूतापहारिणि|
जय सर्व गते देवि काल रात्रि नमोऽस्तुते‖1‖

मधुकैठभविद्रावि विधात्रु वरदे नमः
ॐ जयन्ती मङ्गला काली भद्रकाली कपालिनी ‖2‖

दुर्गा शिवा क्षमा धात्री स्वाहा स्वधा नमोऽस्तुते
रूपं देहि जयं देहि यशो देहि द्विषो जहि ‖3‖

महिषासुर निर्नाशि भक्तानां सुखदे नमः|
रूपं देहि जयं देहि यशो देहि द्विषो जहि‖4‖

धूम्रनेत्र वधे देवि धर्म कामार्थ दायिनि|
रूपं देहि जयं देहि यशो देहि द्विषो जहि‖5‖

रक्त बीज वधे देवि चण्ड मुण्ड विनाशिनि |
रूपं देहि जयं देहि यशो देहि द्विषो जहि‖6‖

निशुम्भशुम्भ निर्नाशि त्रैलोक्य शुभदे नमः
रूपं देहि जयं देहि यशो देहि द्विषो जहि‖7‖

वन्दि ताङ्घियुगे देवि सर्वसौभाग्य दायिनि|
रूपं देहि जयं देहि यशो देहि द्विषो जहि‖8‖

अचिन्त्य रूप चरिते सर्व शतृ विनाशिनि|
रूपं देहि जयं देहि यशो देहि द्विषो जहि‖9‖

नतेभ्यः सर्वदा भक्त्या चापर्णे दुरितापहे|
रूपं देहि जयं देहि यशो देहि द्विषो जहि‖10‖

स्तुवद्भ्योभक्तिपूर्वं त्वां चण्डिके व्याधि नाशिनि
रूपं देहि जयं देहि यशो देहि द्विषो जहि‖11‖

चण्डिके सततं युद्धे जयन्ती पापनाशिनि|
रूपं देहि जयं देहि यशो देहि द्विषो जहि‖12‖

देहि सौभाग्यमारोग्यं देहि देवी परं सुखं|
रूपं धेहि जयं देहि यशो धेहि द्विषो जहि‖13‖

विधेहि देवि कल्याणं विधेहि विपुलां श्रियं|
रूपं देहि जयं देहि यशो देहि द्विषो जहि‖14‖

विधेहि द्विषतां नाशं विधेहि बलमुच्चकैः|
रूपं देहि जयं देहि यशो देहि द्विषो जहि‖15‖

सुरासुरशिरो रत्न निघुष्टचरणेऽम्बिके|
रूपं देहि जयं देहि यशो देहि द्विषो जहि‖16‖

विध्यावन्तं यशस्वन्तं लक्ष्मीवन्तञ्च मां कुरु|
रूपं देहि जयं देहि यशो देहि द्विषो जहि‖17‖

देवि प्रचण्ड दोर्दण्ड दैत्य दर्प निषूदिनि|
रूपं देहि जयं देहि यशो देहि द्विषो जहि‖18‖

प्रचण्ड दैत्यदर्पघे चण्डिके प्रणतायमे|
रूपं देहि जयं देहि यशो देहि द्विषो जहि‖19‖

चतुर्भुजे चतुर्वक्त्र संस्तुते परमेश्वरि|
रूपं देहि जयं देहि यशो देहि द्विषो जहि‖20‖

कृष्णेन संस्तुते देवि शश्वद्भक्त्या सदाम्बिके|
रूपं देहि जयं देहि यशो देहि द्विषो जहि‖21‖

हिमाचलसुतानाथसंस्तुते परमेश्वरि|
रूपं देहि जयं देहि यशो देहि द्विषो जहि‖22‖

इन्द्राणी पतिसद्भाव पूजिते परमेश्वरि|
रूपं देहि जयं देहि यशो देहि द्विषो जहि ‖23‖

देवि भक्तजनोद्दाम दत्तानन्दोदयेऽम्बिके|
रूपं देहि जयं देहि यशो देहि द्विषो जहि ‖24‖

भार्यां मनोरमां देहि मनोवृत्तानुसारिणीं|
रूपं देहि जयं देहि यशो देहि द्विषो जहि‖25‖

तारिणीं दुर्ग संसार सागर स्याचलोद्बवे|
रूपं देहि जयं देहि यशो देहि द्विषो जहि ‖26‖

इदंस्तोत्रं पठित्वा तु महास्तोत्रं पठेन्नरः|
सप्तशतीं समाराध्य वरमाप्नोति दुर्लभं ‖27‖

‖ इति श्री अर्गला स्तोत्रं ‖

Please learn Deva Nagari Script just to read it, later one can learn Sanskrit.

श्री चण्डी कवचं

 ॐ नमश्चण्डिकायै


न्यासः

अस्य श्री चण्डी कवचस्य | ब्रह्मा ऋषिः | अनुष्टुप् छन्दः |
चामुण्डा देवता | अङ्गन्यासोक्त मातरो बीजम् | नवावरणो मन्त्रशक्तिः | दिग्बन्ध देवताः तत्वं | श्री जगदम्बा प्रीत्यर्थे सप्तशती पाठाङ्गत्वेन जपे विनियोगः ‖

ॐ नमश्चण्डिकायै

मार्कण्डेय उवाच |

ॐ यद्गुह्यं परमं लोके सर्वरक्षाकरं नृणाम् |
यन्न कस्यचिदाख्यातं तन्मे ब्रूहि पितामह ‖ 1 ‖

ब्रह्मोवाच |

अस्ति गुह्यतमं विप्र सर्वभूतोपकारकम् |
देव्यास्तु कवचं पुण्यं तच्छृणुष्व महामुने ‖ 2 ‖

प्रथमं शैलपुत्री च द्वितीयं ब्रह्मचारिणी |
तृतीयं चन्द्रघ्ण्टेति कूष्माण्डेति चतुर्थकम् ‖ 3 ‖

पञ्चमं स्कन्दमातेति षष्ठं कात्यायनीति च |
सप्तमं कालरात्रीति महागौरीति चाष्टमम् ‖ 4 ‖

नवमं सिद्धिदात्री च नवदुर्गाः प्रकीर्तिताः |
उक्तान्येतानि नामानि ब्रह्मणैव महात्मना ‖ 5 ‖

अग्निना दह्यमानस्तु शत्रुमध्ये गतो रणे |
विषमे दुर्गमे चैव भयार्ताः शरणं गताः ‖ 6 ‖

न तेषां जायते किञ्चिदशुभं रणसङ्कटे |
नापदं तस्य पश्यामि शोकदुःखभयं न हि ‖ 7 ‖

यैस्तु भक्त्या स्मृता नूनं तेषां वृद्धिः प्रजायते |
ये त्वां स्मरन्ति देवेशि रक्षसे तान्नसंशयः ‖ 8 ‖

प्रेतसंस्था तु चामुण्डा वाराही महिषासना |
ऐन्द्री गजसमारूढा वैष्णवी गरुडासना ‖ 9 ‖

माहेश्वरी वृषारूढा कौमारी शिखिवाहना |
लक्ष्मीः पद्मासना देवी पद्महस्ता हरिप्रिया ‖ 10 ‖

श्वेतरूपधरा देवी ईश्वरी वृषवाहना |
ब्राह्मी हंससमारूढा सर्वाभरणभूषिता ‖ 11 ‖

इत्येता मातरः सर्वाः सर्वयोगसमन्विताः |
नानाभरणाशोभाढ्या नानारत्नोपशोभिताः ‖ 12 ‖

दृश्यन्ते रथमारूढा देव्यः क्रोधसमाकुलाः |
शङ्खं चक्रं गदां शक्तिं हलं च मुसलायुधम् ‖ 13 ‖

खेटकं तोमरं चैव परशुं पाशमेव च |
कुन्तायुधं त्रिशूलं च शार्ङ्गमायुधमुत्तमम् ‖ 14 ‖

दैत्यानां देहनाशाय भक्तानामभयाय च |
धारयन्त्यायुधानीत्थं देवानां च हिताय वै ‖ 15 ‖

नमस्तेऽस्तु महारौद्रे महाघ्रपराक्रमे |
महाबले महोत्साहे महाभयविनाशिनि ‖ 16 ‖

त्राहि मां देवि दुष्प्रेक्ष्ये शत्रूणां भयवर्धिनि |
प्राच्यां रक्षतु मामैन्द्री आग्नेय्यामग्निदेवता ‖ 17 ‖

दक्षिणेऽवतु वाराही नैरृत्यां खड्गधारिणी |
प्रतीच्यां वारुणी रक्षेद्वायव्यां मृगवाहिनी ‖ 18 ‖

उदीच्यां पातु कौमारी ऐशान्यां शूलधारिणी |
ऊर्ध्वं ब्रह्माणी मे रक्षेदधस्ताद्वैष्णवी तथा ‖ 19 ‖

एवं दश दिशो रक्षेच्चामुण्डा शववाहना |
जया मे चाग्रतः पातु विजया पातु पृष्ठतः ‖ 20 ‖

अजिता वामपार्श्वे तु दक्षिणे चापराजिता |
शिखामुद्योतिनी रक्षेदुमा मूर्ध्नि व्यवस्थिता ‖ 21 ‖

मालाधरी ललाटे च भ्रुवौ रक्षेद्यशस्विनी |
त्रिनेत्रा च भ्रुवोर्मध्ये यमघण्टा च नासिके ‖ 22 ‖

शङ्खिनी चक्षुषोर्मध्ये श्रोत्रयोर्द्वारवासिनी |
कपोलौ कालिका रक्षेत्कर्णमूले तु शाङ्करी ‖ 23 ‖

नासिकायां सुगन्धा च उत्तरोष्ठे च चर्चिका |
अधरे चामृतकला जिह्वायां च सरस्वती ‖ 24 ‖

दन्तान् रक्षतु कौमारी कण्ठदेशे तु चण्डिका |
घ्ण्टिकां चित्रघ्ण्टा च महामाया च तालुके ‖ 25 ‖

कामाक्षी चिबुकं रक्षेद्वाचं मे सर्वमङ्गला |
ग्रीवायां भद्रकाली च पृष्ठवंशे धनुर्धरी ‖ 26 ‖

नीलग्रीवा बहिः कण्ठे नलिकां नलकूबरी |
स्कन्धयोः खड्गिनी रक्षेद्बाहू मे वज्रधारिणी ‖ 27 ‖

हस्तयोर्दण्डिनी रक्षेदम्बिका चाङ्गुलीषु च |
नखाञ्छूलेश्वरी रक्षेत्कुक्षौ रक्षेत्कुलेश्वरी ‖ 28 ‖

स्तनौ रक्षेन्महादेवी मनःशोकविनाशिनी |
हृदये ललिता देवी उदरे शूलधारिणी ‖ 29 ‖

नाभौ च कामिनी रक्षेद्गुह्यं गुह्येश्वरी तथा |
पूतना कामिका मेढ्रं गुदे महिषवाहिनी ‖ 30 ‖

कट्यां भगवती रक्षेज्जानुनी विन्ध्यवासिनी |
जङ्घ् महाबला रक्षेत्सर्वकामप्रदायिनी ‖ 31 ‖

गुल्फयोर्नारसिंही च पादपृष्ठे तु तैजसी |
पादाङ्गुलीषु श्री रक्षेत्पादाधस्तलवासिनी ‖ 32 ‖

नखान् दंष्ट्रकराली च केशांश्चैवोर्ध्वकेशिनी |
रोमकूपेषु कौबेरी त्वचं वागीश्वरी तथा ‖ 33 ‖

रक्तमज्जावसामांसान्यस्थिमेदांसि पार्वती |
अन्त्राणि कालरात्रिश्च पित्तं च मुकुटेश्वरी ‖ 34 ‖

पद्मावती पद्मकोशे कफे चूडामणिस्तथा |
ज्वालामुखी नखज्वालामभेद्या सर्वसन्धिषु ‖ 35 ‖

शुक्रं ब्रह्माणि! मे रक्षेच्छायां छत्रेश्वरी तथा |
अहङ्कारं मनो बुद्धिं रक्षेन्मे धर्मधारिणी ‖ 36 ‖

प्राणापानौ तथा व्यानमुदानं च समानकम् |
वज्रहस्ता च मे रक्षेत्प्राणं कल्याणशोभना ‖ 37 ‖

रसे रूपे च गन्धे च शब्दे स्पर्शे च योगिनी |
सत्त्वं रजस्तमश्चैव रक्षेन्नारायणी सदा ‖ 38 ‖

आयू रक्षतु वाराही धर्मं रक्षतु वैष्णवी |
यशः कीर्तिं च लक्ष्मीं च धनं विद्यां च चक्रिणी ‖ 39 ‖

गोत्रमिन्द्राणि! मे रक्षेत्पशून्मे रक्ष चण्डिके |
पुत्रान् रक्षेन्महालक्ष्मीर्भार्यां रक्षतु भैरवी ‖ 40 ‖

पन्थानं सुपथा रक्षेन्मार्गं क्षेमकरी तथा |
राजद्वारे महालक्ष्मीर्विजया सर्वतः स्थिता ‖ 41 ‖

रक्षाहीनं तु यत्-स्थानं वर्जितं कवचेन तु |
तत्सर्वं रक्ष मे देवि! जयन्ती पापनाशिनी ‖ 42 ‖

पदमेकं न गच्छेत्तु यदीच्छेच्छुभमात्मनः |
कवचेनावृतो नित्यं यत्र यत्रैव गच्छति ‖ 43 ‖

तत्र तत्रार्थलाभश्च विजयः सार्वकामिकः |
यं यं चिन्तयते कामं तं तं प्राप्नोति निश्चितम् ‖ 44 ‖

परमैश्वर्यमतुलं प्राप्स्यते भूतले पुमान् |
निर्भयो जायते मर्त्यः सङ्ग्रामेष्वपराजितः ‖ 45 ‖

त्रैलोक्ये तु भवेत्पूज्यः कवचेनावृतः पुमान् |
इदं तु देव्याः कवचं देवानामपि दुर्लभम् ‖ 46 ‖

यः पठेत्प्रयतो नित्यं त्रिसन्ध्यं श्रद्धयान्वितः |
दैवीकला भवेत्तस्य त्रैलोक्येष्वपराजितः | 47 ‖

जीवेद्वर्षशतं साग्रमपमृत्युविवर्जितः |
नश्यन्ति व्याधयः सर्वे लूताविस्फोटकादयः ‖ 48 ‖

स्थावरं जङ्गमं चैव कृत्रिमं चैव यद्विषम् |
अभिचाराणि सर्वाणि मन्त्रयन्त्राणि भूतले ‖ 49 ‖

भूचराः खेचराश्चैव जुलजाश्चोपदेशिकाः |
सहजा कुलजा माला डाकिनी शाकिनी तथा ‖ 50 ‖

अन्तरिक्षचरा घ्रा डाकिन्यश्च महाबलाः |
ग्रहभूतपिशाचाश्च यक्षगन्धर्वराक्षसाः ‖ 51 ‖

ब्रह्मराक्षसवेतालाः कूष्माण्डा भैरवादयः |
नश्यन्ति दर्शनात्तस्य कवचे हृदि संस्थिते ‖ 52 ‖

मानोन्नतिर्भवेद्राज्ञस्तेजोवृद्धिकरं परं |
यशसा वर्धते सोऽपि कीर्तिमण्डितभूतले ‖ 53 ‖

जपेत्सप्तशतीं चण्डीं कृत्वा तु कवचं पुरा |
यावद्भूमण्डलं धत्ते सशैलवनकाननम् ‖ 54 ‖

तावत्तिष्ठति मेदिन्यां सन्ततिः पुत्रपौत्रिकी |
देहान्ते परमं स्थानं यत्सुरैरपि दुर्लभम् ‖ 55 ‖

प्राप्नोति पुरुषो नित्यं महामायाप्रसादतः |
लभते परमं रूपं शिवेन सह मोदते ‖ 56 ‖

‖ इति वाराहपुराणे हरिहरब्रह्म विरचितं देव्याः कवचं ‖


Please learn Deva Nagari Script just to read it, later one can learn Sanskrit.