Showing posts with label Spiritual-Chandi Kavacham. Show all posts
Showing posts with label Spiritual-Chandi Kavacham. Show all posts

Jan 25, 2021

श्री चण्डी कवचं

 ॐ नमश्चण्डिकायै


न्यासः

अस्य श्री चण्डी कवचस्य | ब्रह्मा ऋषिः | अनुष्टुप् छन्दः |
चामुण्डा देवता | अङ्गन्यासोक्त मातरो बीजम् | नवावरणो मन्त्रशक्तिः | दिग्बन्ध देवताः तत्वं | श्री जगदम्बा प्रीत्यर्थे सप्तशती पाठाङ्गत्वेन जपे विनियोगः ‖

ॐ नमश्चण्डिकायै

मार्कण्डेय उवाच |

ॐ यद्गुह्यं परमं लोके सर्वरक्षाकरं नृणाम् |
यन्न कस्यचिदाख्यातं तन्मे ब्रूहि पितामह ‖ 1 ‖

ब्रह्मोवाच |

अस्ति गुह्यतमं विप्र सर्वभूतोपकारकम् |
देव्यास्तु कवचं पुण्यं तच्छृणुष्व महामुने ‖ 2 ‖

प्रथमं शैलपुत्री च द्वितीयं ब्रह्मचारिणी |
तृतीयं चन्द्रघ्ण्टेति कूष्माण्डेति चतुर्थकम् ‖ 3 ‖

पञ्चमं स्कन्दमातेति षष्ठं कात्यायनीति च |
सप्तमं कालरात्रीति महागौरीति चाष्टमम् ‖ 4 ‖

नवमं सिद्धिदात्री च नवदुर्गाः प्रकीर्तिताः |
उक्तान्येतानि नामानि ब्रह्मणैव महात्मना ‖ 5 ‖

अग्निना दह्यमानस्तु शत्रुमध्ये गतो रणे |
विषमे दुर्गमे चैव भयार्ताः शरणं गताः ‖ 6 ‖

न तेषां जायते किञ्चिदशुभं रणसङ्कटे |
नापदं तस्य पश्यामि शोकदुःखभयं न हि ‖ 7 ‖

यैस्तु भक्त्या स्मृता नूनं तेषां वृद्धिः प्रजायते |
ये त्वां स्मरन्ति देवेशि रक्षसे तान्नसंशयः ‖ 8 ‖

प्रेतसंस्था तु चामुण्डा वाराही महिषासना |
ऐन्द्री गजसमारूढा वैष्णवी गरुडासना ‖ 9 ‖

माहेश्वरी वृषारूढा कौमारी शिखिवाहना |
लक्ष्मीः पद्मासना देवी पद्महस्ता हरिप्रिया ‖ 10 ‖

श्वेतरूपधरा देवी ईश्वरी वृषवाहना |
ब्राह्मी हंससमारूढा सर्वाभरणभूषिता ‖ 11 ‖

इत्येता मातरः सर्वाः सर्वयोगसमन्विताः |
नानाभरणाशोभाढ्या नानारत्नोपशोभिताः ‖ 12 ‖

दृश्यन्ते रथमारूढा देव्यः क्रोधसमाकुलाः |
शङ्खं चक्रं गदां शक्तिं हलं च मुसलायुधम् ‖ 13 ‖

खेटकं तोमरं चैव परशुं पाशमेव च |
कुन्तायुधं त्रिशूलं च शार्ङ्गमायुधमुत्तमम् ‖ 14 ‖

दैत्यानां देहनाशाय भक्तानामभयाय च |
धारयन्त्यायुधानीत्थं देवानां च हिताय वै ‖ 15 ‖

नमस्तेऽस्तु महारौद्रे महाघ्रपराक्रमे |
महाबले महोत्साहे महाभयविनाशिनि ‖ 16 ‖

त्राहि मां देवि दुष्प्रेक्ष्ये शत्रूणां भयवर्धिनि |
प्राच्यां रक्षतु मामैन्द्री आग्नेय्यामग्निदेवता ‖ 17 ‖

दक्षिणेऽवतु वाराही नैरृत्यां खड्गधारिणी |
प्रतीच्यां वारुणी रक्षेद्वायव्यां मृगवाहिनी ‖ 18 ‖

उदीच्यां पातु कौमारी ऐशान्यां शूलधारिणी |
ऊर्ध्वं ब्रह्माणी मे रक्षेदधस्ताद्वैष्णवी तथा ‖ 19 ‖

एवं दश दिशो रक्षेच्चामुण्डा शववाहना |
जया मे चाग्रतः पातु विजया पातु पृष्ठतः ‖ 20 ‖

अजिता वामपार्श्वे तु दक्षिणे चापराजिता |
शिखामुद्योतिनी रक्षेदुमा मूर्ध्नि व्यवस्थिता ‖ 21 ‖

मालाधरी ललाटे च भ्रुवौ रक्षेद्यशस्विनी |
त्रिनेत्रा च भ्रुवोर्मध्ये यमघण्टा च नासिके ‖ 22 ‖

शङ्खिनी चक्षुषोर्मध्ये श्रोत्रयोर्द्वारवासिनी |
कपोलौ कालिका रक्षेत्कर्णमूले तु शाङ्करी ‖ 23 ‖

नासिकायां सुगन्धा च उत्तरोष्ठे च चर्चिका |
अधरे चामृतकला जिह्वायां च सरस्वती ‖ 24 ‖

दन्तान् रक्षतु कौमारी कण्ठदेशे तु चण्डिका |
घ्ण्टिकां चित्रघ्ण्टा च महामाया च तालुके ‖ 25 ‖

कामाक्षी चिबुकं रक्षेद्वाचं मे सर्वमङ्गला |
ग्रीवायां भद्रकाली च पृष्ठवंशे धनुर्धरी ‖ 26 ‖

नीलग्रीवा बहिः कण्ठे नलिकां नलकूबरी |
स्कन्धयोः खड्गिनी रक्षेद्बाहू मे वज्रधारिणी ‖ 27 ‖

हस्तयोर्दण्डिनी रक्षेदम्बिका चाङ्गुलीषु च |
नखाञ्छूलेश्वरी रक्षेत्कुक्षौ रक्षेत्कुलेश्वरी ‖ 28 ‖

स्तनौ रक्षेन्महादेवी मनःशोकविनाशिनी |
हृदये ललिता देवी उदरे शूलधारिणी ‖ 29 ‖

नाभौ च कामिनी रक्षेद्गुह्यं गुह्येश्वरी तथा |
पूतना कामिका मेढ्रं गुदे महिषवाहिनी ‖ 30 ‖

कट्यां भगवती रक्षेज्जानुनी विन्ध्यवासिनी |
जङ्घ् महाबला रक्षेत्सर्वकामप्रदायिनी ‖ 31 ‖

गुल्फयोर्नारसिंही च पादपृष्ठे तु तैजसी |
पादाङ्गुलीषु श्री रक्षेत्पादाधस्तलवासिनी ‖ 32 ‖

नखान् दंष्ट्रकराली च केशांश्चैवोर्ध्वकेशिनी |
रोमकूपेषु कौबेरी त्वचं वागीश्वरी तथा ‖ 33 ‖

रक्तमज्जावसामांसान्यस्थिमेदांसि पार्वती |
अन्त्राणि कालरात्रिश्च पित्तं च मुकुटेश्वरी ‖ 34 ‖

पद्मावती पद्मकोशे कफे चूडामणिस्तथा |
ज्वालामुखी नखज्वालामभेद्या सर्वसन्धिषु ‖ 35 ‖

शुक्रं ब्रह्माणि! मे रक्षेच्छायां छत्रेश्वरी तथा |
अहङ्कारं मनो बुद्धिं रक्षेन्मे धर्मधारिणी ‖ 36 ‖

प्राणापानौ तथा व्यानमुदानं च समानकम् |
वज्रहस्ता च मे रक्षेत्प्राणं कल्याणशोभना ‖ 37 ‖

रसे रूपे च गन्धे च शब्दे स्पर्शे च योगिनी |
सत्त्वं रजस्तमश्चैव रक्षेन्नारायणी सदा ‖ 38 ‖

आयू रक्षतु वाराही धर्मं रक्षतु वैष्णवी |
यशः कीर्तिं च लक्ष्मीं च धनं विद्यां च चक्रिणी ‖ 39 ‖

गोत्रमिन्द्राणि! मे रक्षेत्पशून्मे रक्ष चण्डिके |
पुत्रान् रक्षेन्महालक्ष्मीर्भार्यां रक्षतु भैरवी ‖ 40 ‖

पन्थानं सुपथा रक्षेन्मार्गं क्षेमकरी तथा |
राजद्वारे महालक्ष्मीर्विजया सर्वतः स्थिता ‖ 41 ‖

रक्षाहीनं तु यत्-स्थानं वर्जितं कवचेन तु |
तत्सर्वं रक्ष मे देवि! जयन्ती पापनाशिनी ‖ 42 ‖

पदमेकं न गच्छेत्तु यदीच्छेच्छुभमात्मनः |
कवचेनावृतो नित्यं यत्र यत्रैव गच्छति ‖ 43 ‖

तत्र तत्रार्थलाभश्च विजयः सार्वकामिकः |
यं यं चिन्तयते कामं तं तं प्राप्नोति निश्चितम् ‖ 44 ‖

परमैश्वर्यमतुलं प्राप्स्यते भूतले पुमान् |
निर्भयो जायते मर्त्यः सङ्ग्रामेष्वपराजितः ‖ 45 ‖

त्रैलोक्ये तु भवेत्पूज्यः कवचेनावृतः पुमान् |
इदं तु देव्याः कवचं देवानामपि दुर्लभम् ‖ 46 ‖

यः पठेत्प्रयतो नित्यं त्रिसन्ध्यं श्रद्धयान्वितः |
दैवीकला भवेत्तस्य त्रैलोक्येष्वपराजितः | 47 ‖

जीवेद्वर्षशतं साग्रमपमृत्युविवर्जितः |
नश्यन्ति व्याधयः सर्वे लूताविस्फोटकादयः ‖ 48 ‖

स्थावरं जङ्गमं चैव कृत्रिमं चैव यद्विषम् |
अभिचाराणि सर्वाणि मन्त्रयन्त्राणि भूतले ‖ 49 ‖

भूचराः खेचराश्चैव जुलजाश्चोपदेशिकाः |
सहजा कुलजा माला डाकिनी शाकिनी तथा ‖ 50 ‖

अन्तरिक्षचरा घ्रा डाकिन्यश्च महाबलाः |
ग्रहभूतपिशाचाश्च यक्षगन्धर्वराक्षसाः ‖ 51 ‖

ब्रह्मराक्षसवेतालाः कूष्माण्डा भैरवादयः |
नश्यन्ति दर्शनात्तस्य कवचे हृदि संस्थिते ‖ 52 ‖

मानोन्नतिर्भवेद्राज्ञस्तेजोवृद्धिकरं परं |
यशसा वर्धते सोऽपि कीर्तिमण्डितभूतले ‖ 53 ‖

जपेत्सप्तशतीं चण्डीं कृत्वा तु कवचं पुरा |
यावद्भूमण्डलं धत्ते सशैलवनकाननम् ‖ 54 ‖

तावत्तिष्ठति मेदिन्यां सन्ततिः पुत्रपौत्रिकी |
देहान्ते परमं स्थानं यत्सुरैरपि दुर्लभम् ‖ 55 ‖

प्राप्नोति पुरुषो नित्यं महामायाप्रसादतः |
लभते परमं रूपं शिवेन सह मोदते ‖ 56 ‖

‖ इति वाराहपुराणे हरिहरब्रह्म विरचितं देव्याः कवचं ‖


Please learn Deva Nagari Script just to read it, later one can learn Sanskrit.