Feb 28, 2019

दक्षिणामुर्तिस्तोत्रं

शान्तिपाठः
ॐ यो ब्रह्माणं विदधाति पूर्वं
यो वै वेदांश्च प्रहिणोति तस्मै ।
तंहदेवमात्म बुद्धिप्रकाशं
मुमुक्षुर्वै शरणमहं प्रपद्ये ॥

ध्यानम्
ॐ मौनव्याख्या प्रकटितपरब्रह्मतत्वंयुवानं
वर्शिष्ठान्तेवसदृषिगणैरावृतं ब्रह्मनिष्ठैः ।
आचार्येन्द्रं करकलित चिन्मुद्रमानन्दमूर्तिं
स्वात्मरामं मुदितवदनं दक्षिणामूर्तिमीडे ॥

वटविटपिसमीपे भूमिभागे निषण्णं
सकलमुनिजनानां ज्ञानदातारमारात् ।
त्रिभुवनगुरुमीशं दक्षिणामूर्तिदेवं
जननमरणदुःखच्छेद दक्षं नमामि ॥

चित्रं वटतरोर्मूले वृद्धाः शिष्याः गुरुर्युवा ।
गुरोस्तु मौनव्याख्यानं शिष्यास्तुच्छिन्नसंशयाः ॥

ॐ नमः प्रणवार्थाय शुद्धज्ञानैकमूर्तये ।
निर्मलाय प्रशान्ताय दक्षिणामूर्तये नमः ॥

गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः ।
गुरुस्साक्षात् परं ब्रह्मा तस्मै श्री गुरवे नमः ॥

निधये सर्वविद्यानां भिषजे भवरोगिणाम् ।
गुरवे सर्वलोकानां दक्षिणामूर्तये नमः ॥

चिदोघनाय महेशाय वटमूलनिवासिने ।
सच्चिदानन्द रूपाय दक्षिणामूर्तये नमः ॥

ईश्वरो गुरुरात्मेति मूत्रिभेद विभागिने ।
व्योमवद् व्याप्तदेहाय दक्षिणामूर्तये नमः ॥

अङ्गुष्थतर्जनीयोगमुद्रा व्याजेनयोगिनाम् ।
शृत्यर्थं ब्रह्मजीवैक्यं दर्शयन्योगता शिवः ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

विश्वन्दर्पण दृश्यमान नगरी तुल्यं निजान्तर्गतं
पश्यन्नात्मनि मायया बहिरिवोद्भूतं यथानिद्रया ।
यस्साक्षात्कुरुते प्रभोधसमये स्वात्मानमे वाद्वयं
तस्मै श्रीगुरुमूर्तये नम इदं श्री दक्षिणामूर्तये ॥ 1 ॥

बीजस्यान्तति वाङ्कुरो जगदितं प्राङ्नर्विकल्पं पुनः
मायाकल्पित देशकालकलना वैचित्र्यचित्रीकृतम् ।
मायावीव विजृम्भयत्यपि महायोगीव यः स्वेच्छया
तस्मै श्रीगुरुमूर्तये नम इदं श्री दक्षिणामूर्तये ॥ 2 ॥

यस्यैव स्फुरणं सदात्मकमसत्कल्पार्थकं भासते
साक्षात्तत्वमसीति वेदवचसा यो बोधयत्याश्रितान् ।
यस्साक्षात्करणाद्भवेन्न पुरनावृत्तिर्भवाम्भोनिधौ
तस्मै श्रीगुरुमूर्तये नम इदं श्री दक्षिणामूर्तये ॥ 3 ॥

नानाच्छिद्र घटोदर स्थित महादीप प्रभाभास्वरं
ज्ञानं यस्य तु चक्षुरादिकरण द्वारा बहिः स्पन्दते ।
जानामीति तमेव भान्तमनुभात्येतत्समस्तं जगत्
तस्मै श्री गुरुमूर्तये नम इदं श्री दक्षिणामूर्तये ॥ 4 ॥

देहं प्राणमपीन्द्रियाण्यपि चलां बुद्धिं च शून्यं विदुः
स्त्री बालान्ध जडोपमास्त्वहमिति भ्रान्ताभृशं वादिनः ।
मायाशक्ति विलासकल्पित महाव्यामोह संहारिणे
तस्मै श्री गुरुमूर्तये नम इदं श्री दक्षिणामूर्तये ॥ 5 ॥

राहुग्रस्त दिवाकरेन्दु सदृशो माया समाच्छादनात्
सन्मात्रः करणोप संहरणतो यो‌உभूत्सुषुप्तः पुमान् ।
प्रागस्वाप्समिति प्रभोदसमये यः प्रत्यभिज्ञायते
तस्मै श्री गुरुमूर्तये नम इदं श्री दक्षिणामूर्तये ॥ 6 ॥

बाल्यादिष्वपि जाग्रदादिषु तथा सर्वास्ववस्थास्वपि
व्यावृत्ता स्वनु वर्तमान महमित्यन्तः स्फुरन्तं सदा ।
स्वात्मानं प्रकटीकरोति भजतां यो मुद्रया भद्रया
तस्मै श्री गुरुमूर्तये नम इदं श्री दक्षिणामूर्तये ॥ 7 ॥

विश्वं पश्यति कार्यकारणतया स्वस्वामिसम्बन्धतः
शिष्यचार्यतया तथैव पितृ पुत्राद्यात्मना भेदतः ।
स्वप्ने जाग्रति वा य एष पुरुषो माया परिभ्रामितः
तस्मै श्री गुरुमूर्तये नम इदं श्री दक्षिणामूर्तये ॥ 8 ॥

भूरम्भांस्यनलो‌உनिलो‌உम्बर महर्नाथो हिमांशुः पुमान्
इत्याभाति चराचरात्मकमिदं यस्यैव मूर्त्यष्टकम् ।
नान्यत्किञ्चन विद्यते विमृशतां यस्मात्परस्माद्विभो
तस्मै गुरुमूर्तये नम इदं श्री दक्षिणामूर्तये ॥ 9 ॥

सर्वात्मत्वमिति स्फुटीकृतमिदं यस्मादमुष्मिन् स्तवे
तेनास्व श्रवणात्तदर्थ मननाद्ध्यानाच्च सङ्कीर्तनात् ।
सर्वात्मत्वमहाविभूति सहितं स्यादीश्वरत्वं स्वतः
सिद्ध्येत्तत्पुनरष्टधा परिणतं चैश्वर्य मव्याहतम् ॥ 10 ॥

॥ इति श्रीमच्छङ्कराचार्यविरचितं दक्षिणामुर्तिस्तोत्रं सम्पूर्णम् ॥
रचनआदि शङ्कराचार्य




Feb 22, 2019

What is the problem

What is the problem?

The problem is, a person who can not read one word of Sanskrit, :-) is issuing certificate If my Sanskrit is good enough. :-)

The problem is people who have no clue what spirituality is, measure it in terms of bank balance or material wealth. :-)

The problem is, a person who can barely talk English properly is issuing certificate about my mother tongue. :-)

The problem is, how do they know what language I am speaking, when they can not speak English properly. :-) 

The problem is, instead of working on their language skills and communication skills they are issuing certificate If my skills are good enough. :-)

The problem is, a person who had spent all her life trying to trap one immigrant in to her fraudulent trap so that she can enjoy rest of her life at that immigrants cost, is making some people spend billions of dollars :-) to protect her agenda. :-)

The problem is, a person who had not spent one moment in anything other then living her independent life is talking rights, or who had not invested a moment in her relations is talking relations, that too long term. :-)

The problem is, a person who had spent all her life on her knees, in front of hundreds of men, is talking morals and wants to rule this world, she already got India in her kitty. :-)

India --- Aya ya ya ya Aya , when will they learn you don't play Monopoly with Shakuni's, :-) but it was Indian Duryodhan Vs Western Duryodhan and Western Shakuni's so India lost to west, hence the dancing, and how far it will go only time will tell, and how shameful they chose a prostitute. 

[The prostitute had perfected the art of oral sex in Geneva University, due to which her father died, :-) he could not take it, but she went on to remove her Uterus to continue on that path, :-) so I am sure she will make sure all Indians will learn that talent from her, :-) otherwise what do you think a prostitute will teach, "Arth Shastra" or "Vedanga". ]

The problem is, INDIA is like a donkey with a knowledge treasure on its back (Even Chaganti Koteshwar Rao said this, Bravo), and 99.99% Indians do not use it or they don't care about it, they want to go live near castles in London, :-) (Bride and Prejudice style) and Wimps in London want that treasure of knowledge.


The problem is 99.99% Indians do not practise Yoga, and they sell yoga to the world. :-)
The problem is 99.99% Indians do not speak Sanskrit but they are helping the prostitute (Who owns India now ;-) in 2019) to understand my level of Sanskrit. :-)
The problem is 99.99% Indians do not understand their religion, :-) and they want/are exporting it to the west.
The problem is 99.99% Indians do not give a damn about anything other then money. :-)

[You should see Indians now gosh they will never learn, :-) now I literally understand how just 100,000 British could run India for 300 years, it was because of Hitler that British left, otherwise even today British would have been ruling it from inside instead of from outside through USA/Australia/Canada, and some great grand son of M K Gandhi still be pleading (Satya Agraha) to leave India. :-)

It was only after joining the travel agency (In Montreal) owned and run by a Sikh from Delhi, I understood how 100,000 British soldiers who did not speak local languages could rule India for 300 years with such ease, It is true, :-) after seeing this sikh in word and action it is/was very clear, for British, ruling India was a cake walk, why 100,000 just 10 British soldiers could have done that. :-)

The problem is, few wimps who want the fraud :-) are throwing the prostitute everywhere.

The problem is, eventually it appears given the kind of throwing around the prostitute and nervousness among the wimp (Domestic Terrorists) population around the world, :-) she will reach the top in their scumbag society - eventually. :-) 

The problem is, I still fail to understand why bother me :-) If they want either this shit or that crap. :-)

The problem is, people who have not spoken to each other (With me also) in last 15 years are claiming that If certain things happens or certain thing are done by me in my life and in my home are because of them. :-)

The Problem is, then they also call me stupid. :-)

The problem is, people who have not stepped in to any place of worship in their entire lives, :-) are claiming they are Vishnu. (Vishnu means all pervading) :-)

The problem is, same people who once refused to answer my good wishing emails, i.e 15 years back are claiming my fingers are their property. :-)

The problem is, same people who once switched off the coffee machine in the cafeteria i.e. 15 years back are claiming my daily routine is all because of them or for them. :-)

The problem is, not just fingers but also my other body parts are claimed by them. :-) 

The problem is, people who can not move an inch on their own, need 10,000 paid government donkeys to show they are superior to me, well of course through the 10,000 donkeys.

The problem is, brown donkeys in India who are dancing to the tunes of some pale donkey in Canada via London or Australia, :-) are trying to tell me what to do with my personal accounts or personal property in Canada and India. :-)

The problem is, the same brown donkeys who might not have even met the pale donkeys in Canada/USA/UK or Australia, THEY are telling how good the pale donkey are. :-)

The problem is, people who could not manage a small scale pharmaceutical with 30 employees wants to rule the world and have managed/managing my small 1000$ per month part time business, :-) and you can imagine what must have happened to it, :-) same thing what ever happened to the pharmaceutical. :-)

The problem is, people who have not spoken in last 15 years are trying to shut down my CIBC account, which was my first Canadian account, but it survived till now. 

The problem is the people who were respected too much by me are claiming I insulted them.

---------------------------------------------------------------------------------------------------------------------
Ultimate Scumbag:

I was thinking it is not that bad either, THE WORLD NEEDS A SCUMBAG and not someone who will tell them how to live, follow morals, respect your parents, learn or follow Vedas, :-) Prostitute is the right choice for the leadership of the scumbag society, she has no issue with what so ever, no nothing, her heart is full with hate and she has already sold her soul to the devil (Satan).

Perfect choice, I laud Caucasian/Indian Wimp's choice. perfect. :-) she will be lot better then the 25% Jewish Fraud from Toronto, I think they are GAY, that is why it is so difficult to separate them, there was this picture with their faces attached. :-)

India has done the right thing by choosing her, because when stomachs are full, one can not see the divine reason or cause or presence, divine reason and cause are visible only after a real long bad experience.

Prostitute is THE ULTIMATE SCUMBAG, in fact born scum bag, she has only one item on her agenda, Sex, Sex, and only Sex, and Satan is all excited and enthusiastic with his teeth and claws, never before Satan got someone like this, so "Lots and Lots of Blood on the menu".

By the way many people on this Earth are already following the twisted religions, twisted by the Satan, and they have no clue what they are following, and now on top of this they have a Prostitute, :-) who thinks Atheism is the way, and look which country is first to adopt her as their Queen, :-) "Mera Bharat Mahan", I am 100% sure there must be some Sikh or Punjabi's hand in this.

So Enjoy your Prostitute- Fraud time.
-----------------------------------------------------------------------------------------------------------------------

Feb 19, 2019

नारदभक्तिसूत्राणि

Thousands of years before Christ, Ved Vyas and his desciple Jaimini were working on Uttara Mimamsa and Purva Mimamsa, (One of the six shastras from Vedanga, which deals with problems of action and thought, otherwise modern people call it Philosophy) though he believed that devotion should be पूजादिष्वनुराग इति पाराशर्यः | meaning doing regular puja (Prayer) was the ultimate/ideal way of devotion or ideal way of expressing devotion. Ved Vyas separated Vedas in four parts, gave outlines of Upa Nishaads,18 Puranas, Brahma sutras and Maha Bharata, then he was not able :-) to consolidate the knowledge to acquire true devotion in words, he asked the wandering Deva Rishi Narada to help him, Deva Rishi Narada wanders around the 14 worlds, 7 upper worlds (Earth is the Lowest in the upper worlds or 7th from top) and 7 lower worlds, gathering information, aspiring and guiding true spiritual aspirants and spreading true knowledge of devotion, and also creating trouble to the trouble makers. :-) So Deva Rishi Narada delivered all that knowledge in 84 Sutras, saying this is my opinion only, but each one is a milestone in the path of a devotee till he gets to a point where there is no return. (Free from the cycle of births and deaths). Atma (Soul) has no gender and Param-Atma also has no gender, now read and practise. :-)

आचमनः
ॐ अच्युताया नमः  / स्वाहा !
ॐ अनन्ताय नमः  /  स्वाहा !
ॐ गोविन्दाय नमः  / स्वाहा !

गणपति ध्यानं 
शुक्लाम्बरधरं  विष्णुं शशिवर्नाम चतुर्भुजं
प्रसन्नवदनं ध्यायेत सर्वा विघ्नोपशंताये !  

नारदभक्तिसूत्राणि
The 84 Sutras are divided in to five chapters,
प्रथमोऽध्यायः - परभक्तिस्वरूपम् । सूत्र १-२४ (Design of True devotion).

द्वितीयोऽध्यायः - परभक्तिमहत्त्वम् । सूत्र २५-३३ (Importance of True devotion).
तृतीयोऽध्यायः - भक्तिसाधनानि । सूत्र ३४-५० (Practising True devotion).
चतुर्थोऽध्यायः - प्रेमनिर्वचनम् । सूत्र ५१-६६ ( True devotion as love towards God).
पञ्चमोऽध्यायः - मुख्यभक्तिमहिमा । सूत्र ६७-८४ (Main Mahima of True devotion). प्रथमोऽध्यायः परभक्तिस्वरूपम् अथातो भक्तिं व्याख्यास्यामः । १ - १.०१ Now I explain........
सा त्वस्मिन् परप्रेमरूपा । २ - १.०२
अमृतस्वरूपा च । ३ - १.०३
यल्लब्ध्वा पुमान् सिद्धो भवति अमृतो भवति तृप्तो भवति । ४ - १.०४
यत्प्राप्य न किञ्चिद् वाञ्छति न शोचति न द्वेष्टि न रमते नोत्साही भवति । ५ - १.०५
यज्ज्ञात्वा मत्तो भवति स्तब्धो भवति आत्मारामो भवति । ६ - १.०६
सा न कामयमाना निरोधरूपत्वात् । ७ - १.०७
निरोधस्तु लोकवेदव्यापारन्यासः । ८ - १.०८
तस्मिन्ननन्यता तद्विरोधिषूदासीनता च । ९ - १.०९
अन्याश्रयाणां त्यागोनन्यता । १० - १.१०
लोकवेदेषु तदनुकूलाचरणं तद्विरोधिषूदासीनता । ११ - १.११
भवतु निश्चयदार्ढ्यादूर्ध्वं शास्त्ररक्षणम् । १२ - १.१२
अन्यथा पातित्यशङ्कया । १३ - १.१३
लोकोऽपि तावदेव भोजनादि व्यापारस्त्वाशरीरधारणावधि । १४ - १.१४
तल्लक्षणानि वाच्यन्ते नानामतभेदात् । १५ - १.१५
पूजादिष्वनुराग इति पाराशर्यः । १६ - १.१६
कथादिष्विति गर्गः । १७ - १.१७
आत्मरत्यविरोधेनेति शाण्डिल्यः । १८ - १.१८
नारदस्तु तदर्पिताखिलाचारता तद्विस्मरणे परमव्याकुलतेति । १९ - १.१९
अस्त्येवमेवम् । २० - १.२०
यथा व्रजगोपिकानाम् । २१ - १.२१
तत्रापि न माहात्म्यज्ञानविस्मृत्यपवादः । २२ - १.२२
तद्विहीनं जाराणामिव । २३ - १.२३
नास्त्येव तस्मिन् तत्सुखसुखित्वम् । २४ - १.२४
द्वितीयोऽध्यायः परभक्तिमहत्त्वम्
सा तु कर्मज्ञानयोगेभ्योऽप्यधिकतरा । २५ - २.०१
फलरूपत्त्वात् । २६ - २.०२
ईश्वरस्याप्यभिमानद्वेषित्वात् दैन्यप्रियत्वात् च । २७ - २.०३
तस्याः ज्ञानमेव साधनमित्येके । २८ - २.०४
अन्योन्याश्रयत्वमित्यन्ये । २९ - २.०५
स्वयं फलरूपतेति ब्रह्मकुमारः । ३० - २.०६
राजगृहभोजनादिषु तथैव दृष्टत्वात् । ३१ - २.०७
न तेन राजा परितोषः क्षुच्छान्तिर्वा । ३२ - २.०८
तस्मात् सैव ग्राह्या मुमुक्षुभिः । ३३ - २.०९
तृतीयोऽध्यायः भक्तिसाधनानि
तस्याः साधनानि गायन्त्याचार्याः । ३४ - ३.०१
तत्तु विषयत्यागात् सङ्गत्यागात् च । ३५ - ३.०२
अव्यावृत्तभजनात् । ३६ - ३.०३
लोकेऽपि भगवद्गुणश्रवणकीर्तनात् । ३७ - ३.०४
मुख्यतस्तु महत्कृपयैव भगवत्कृपालेशाद् वा । ३८ - ३.०५
महत्सङ्गस्तु दुर्लभोऽगम्योऽमोघश्च । ३९ - ३.०६
लभ्यतेऽपि तत्कृपयैव । ४० - ३.०७
तस्मिंस्तज्जने भेदाभावात् । ४१ - ३.०८
तदेव साध्यतां तदेव साध्यताम् । ४२ - ३.०९
दुस्सङ्गः सर्वथैव त्याज्यः । ४३ - ३.१०
कामक्रोधमोहस्मृतिभ्रंशबुद्धिनाशकारणत्वात् । ४४ - ३.११
तरङ्गायिता अपीमे सङ्गात् समुद्रायन्ते । ४५ - ३.१२
कस्तरति कस्तरति मायाम् यः सङ्गं त्यजति यो महानुभावं सेवते निर्ममो भवति । ४६ - ३.१३
यो विविक्तस्थानं सेवते यो लोकबन्धमुन्मूलयति निस्त्रैगुण्यो भवति योगक्षेमं त्यजति । ४७ - ३.१४
यः कर्मफलं त्यजति कर्माणि संन्यस्स्यति ततो निर्द्वन्द्वो भवति । ४८ - ३.१५
यो वेदानपि संन्यस्यति केवलमविच्छिन्नानुरागं लभते । ४९ - ३.१६
स तरति स तरति स लोकांस्तारयति । ५० - ३.१७
चतुर्थोऽध्यायः प्रेमनिर्वचनम्
अनिर्वचनीयं प्रेमस्वरूपम् । ५१ - ४.०१
मूकास्वादनवत् । ५२ - ४.०२
प्रकाशते क्वापि पात्रे । ५३ - ४.०३
गुणरहितं कामनारहितं प्रतिक्षणवर्धमानं अविच्छिन्नं सूक्ष्मतरं अनुभवरूपम् । ५४ - ४.०४
तत्प्राप्य तदेवावलोकति तदेव शृणोति तदेव भाषयति तदेव चिन्तयति । ५५ - ४.०५
गौणी त्रिधा गुणभेदाद् आर्तादिभेदाद् वा । ५६ - ४.०६
उत्तरस्मादुत्तरस्मात् पूर्व पूर्वा श्रेयाय भवति । ५७ - ४.०७
अन्य मात् सौलभं भक्तौ । ५८ - ४.०८
प्रमाणान्तरस्यानपेक्षत्वात् स्वयं प्रमाणत्वात् । ५९ - ४.०९
शान्तिरूपात् परमानन्दरूपाच्च । ६० - ४.१०
लोकहानौ चिन्ता न कार्या निवेदितात्मलोकवेदत्वात् । ६१ - ४.११
न तत्सिद्धौ लोकव्यवहारो हेयः किन्तु फलत्यागः तत्साधनं च । ६२ - ४.१२
स्त्रीधननास्तिकचरित्रं न श्रवणीयम् । ६३ - ४.१३
अभिमानदम्भादिकं त्याज्यम् । ६४ - ४.१४
तदर्पिताखिलाचारः सन् कामक्रोधाभिमानादिकं तस्मिन्नेव करणीयम् । ६५ - ४.१५
त्रिरूपभङ्गपूर्वकम् नित्यदास्यनित्यकान्ताभजनात्मकं प्रेम कार्यं प्रेमैव कार्यम् । ६६ - ४.१६
पञ्चमोऽध्यायः मुख्यभक्तिमहिमा
भक्ता एकान्तिनो मुख्याः । ६७ - ५.०१
कण्ठावरोधरोमञ्चाश्रुभिः परस्परं लपमानाः पावयन्ति कुलानि पृथिवीं च । ६८ - ५.०२
तीर्थीकुर्वन्ति तीर्थानि सुकर्मी कुर्वन्ति कर्माणि सच्छास्त्रीकुर्वन्ति शास्त्राणि । ६९ - ५.०३
तन्मयाः । ७० - ५.०४
मोदन्ते पितरो नृत्यन्ति देवताः सनाथा चेयं भूर्भवति । ७१ - ५.०५
नास्ति तेषु जातिविद्यारूपकुलधनक्रियादि भेदः । ७२ - ५.०६
यतस्तदीयाः । ७३ - ५.०७
वादो नावलम्ब्यः । ७४ - ५.०८
बाहुल्यावकाशत्वाद् अनियतत्त्वाच्च । ७५ - ५.०९
भक्तिशास्त्राणि मननीयानि तदुद्बोधकर्माणि करणीयानि । ७६ - ५.१९
सुखदुःखेच्छालाभादित्यक्ते काले प्रतीक्ष्यमाणे क्षणार्धमपि व्यर्थं न नेयम् । ७७ - ५.११
अहिंसासत्यशौचदयास्तिक्यादिचरित्राणि परिपालनीयानि । ७८ - ५.१२
सर्वदा सर्वभावेन निश्चिन्तैर्भगवानेव भजनीयः । ७९ - ५.१३
सङ्कीर्त्यमानः शीघ्रमेवाविर्भवत्यनुभावयति भक्तान् । ८० - ५.१४
त्रिसत्यस्य भक्तिरेव गरीयसी भक्तिरेव गरीयसी । ८१ - ५.१५
गुणमाहात्म्यासक्ति-रूपासक्ति-पूजासक्ति-स्मरणासक्ति-दास्यासक्ति-सख्यासक्ति-
वात्सल्यसक्ति-कान्तासक्ति-आत्मनिवेदनासक्ति-तन्मयतासक्ति-परमविरहासक्ति-रूपा
एकधा अपि एकादशधा भवति । ८२ - ५.१६
इत्येवं वदन्ति जनजल्पनिर्भयाः एकमताः
कुमार-व्यास-शुक-शाण्डिल्य-गर्ग-विष्णु-
कौण्डिण्य-शेषोद्धवारुणि-बलि-हनुमद्-विभीषणादयो भक्त्याचार्याः । ८३ - ५.१७
य इदं नारदप्रोक्तं शिवानुशासनं विश्वसिति श्रद्धते स भक्तिमान्
भवति सः प्रेष्टं लभते सः प्रेष्टं लभते । ८४ - ५.१८